SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ ३८-३९] पञ्चमः सर्गः २३५ भूरोति । हे देवि, वंशश्च शीलं च विभवश्च त आविर्येषां तेषु कुलाचारसमृद्धिशौर्यादिषु वराणां श्रेष्ठानां भूरिषु भुवः शकलेषु प्रदेशेषु वसन्तीत्येवंशीला ये नरास्तेषां पदं प्रतिष्ठां वेत्सि जानासि, तत्तस्मात् कारणात् त्वमत्रावसरे खलु निश्चयेन मौनं मूकत्वं नाहसि । इदं ते तत्त्वमुचितं नास्ति । यद्वा, त्वं वराणां वंशादि वेत्सि, तस्मादेतेषां वर्णनायं त्वं पदं शब्दसमूहं वक्तुमर्हसि, अत्र ते मौनं नोचितमिति भावः ॥ ३७ ॥ इत्यमुष्य पदयो रज एषा शासनं मृदु बभार सुवेशा। देवतापि नुमया खलु बुद्धिर्मस्तकेन विनयाश्रितशुद्धिः ॥ ३८ ॥ इत्यमुष्येति । सुवेशा शोभनवेशवती विनयं नम्रत्वमाश्रिता शुद्धिर्यस्यां सा नुमया नाम्ना तु बुद्धिरेषा प्रसङ्गप्राप्ता देवतापि पुनरमुष्य नृपभ्रातृचरस्य पदयो रज इव मृदु सुकोमलं शासनमाज्ञापनं च खलु मस्तकेन शिरसा बभार बभ्रे॥ ३८॥ आगता सदसि साखलु बाला गानमानविलसद्गलनाला । सृष्टिदृष्टिविषये सुविशाला सादराऽनुगतमानवमाला ।। ३९ ।। आगतेति । गानस्य सङ्गीतस्य मानेन विलसन् गलनालो यस्याः सा गानमानविलसद्गलनाला, सृष्टयाः संसारस्य दृष्टौ या विशाला विपुलपरिणामवती सादरा सविनयाऽनुगता मानवानां माला परम्परा यस्याः सा सावरानगतमानवमाला बाला नववयस्का सदसि सभायामागता खलु ॥ ३९ ॥ अर्थ : हे देवि ! इन नानादेशनिवासी नरश्रेष्ठोंके वंश, शील और वैभवको तुम अच्छी तरह जानती हो। इसलिए तुम ही इस कामको कर सकती हो। इसमें तुम्हारा आगा-पीछा देखना उचित नहीं ॥ ३७॥ अन्वय : एषा सुवेशा नुमया खलु बुद्धिः देवता अपि मस्तकेन विनयाश्रितशुद्धिः सती पदयोः रजः इति अमुष्य शासनं बभार किल । ___ अर्थ : उत्तम वेशवाली विनयशील बुद्धि नामकी देवीने भी चरणोंकी रजकी तरह उसकी इस आज्ञाको शिरोधार्य कर लिया ॥ ३८॥ ___ अन्वय : गानमानविलसद्गलनाला आदरानुगतमानवमाला दृष्टिसृष्टिविषये सुविशाला सा बाला खल सदसि आगता। अर्थ : अब वह नवयौवना बाला सभामें आयी। उसका गला गाने में बहुत ही मधुर था। वह लोगोंको दृष्टिमें बहुत ही आदर प्राप्त किये थी और साथ ही उदार विचारोंवाली थी ॥ ३९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy