SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २३२ जयोदय-महाकाव्यम् [३१-३२ राजराजिरिति । इत्येवम्भूता राज्ञां राजिः पङ्क्तिः सा भुवनस्य संसारमात्रस्यापि भूषणकृत्तामलङ्कारविधायकतां मौक्तिकानामावलिरिवैति स्म । यतो दूषणानामुत्सेकादीनां, मौक्तिकावलिपक्षे किट्टादीनां भृष्टियंत्र सा, तथा उत्तरोत्तरमग्रेऽग्रे गुणाधिकस्य सहिष्णुतादीनामाधिक्यस्य, पक्षे दोरकबाहुल्यस्य सृष्टियंत्र सा उत्तरोत्तरगुणाधिकसृष्टिः । आयतं विस्तृतं वृत्तं चरित्रं यस्याः, पक्षे, आयताः सविस्तारा चासौ वृत्ता वर्तुलाकारा चेति यावत् । श्लिष्टोपमालङ्कारः ॥ ३०॥ या सभा सुरपतेरथ भूताऽसौ ततोऽपि पुनरस्ति सुपूता। साऽधरा स्फुटममर्त्यपरीताऽसौ तु मर्त्यपतिभिः परिणीता ॥ ३१ ॥ या सभेति । या सुरपतेर्देवराजस्य सभा भूता जाताऽसौ सभा ततोऽपि पुनः सुपूता पुनीततराऽस्ति, यतः, सा किलाऽधरा बभूव आधारजिता जाता । तथा चाधराज्धारहीना गुणहीना च, यतो नमर्त्या अमास्तैः देवैः परीता परिवेष्ठिता। यद्वा पुनरमत्यहीनजनैश्च परीता, अमर्येत्यत्र अकारस्य ईषदर्थकत्वेन होनार्थकत्वात् । इयञ्च मर्त्यपतिभिः मनुष्यशिरोमणिभिः परिणीताऽङ्गीकृता, धरायाञ्च स्थितेति यावत् । श्लेषालङ्कारः ॥३१॥ तत्र कश्चन कविगुरुरेक एक एव च कलाधरटेक: । अत्र सन्ति कवयो गुरवश्च सर्व एव हि कलापुरवश्च ।। ३२ ॥ अर्थ : ये सब जितने भी राजा लोग वहाँ आये थे, वे सभी निर्दोष और एकसे एक बढ़कर गुणवान् और मोतियोंकी मालाके समान भुवनके भूषणस्वरूप थे। कारण आयतवृत्त अर्थात् सदाचारी होनेके साथ मनोज्ञ प्रकृतिवाले भी थे, जब कि मोतियोंकी माला भो गोल-गोल दानोंको थो॥३०॥ अन्वय : अथ या सुरपतेः सभा भूता, असो पुनः ततः अपि सुपूता अस्ति । यतः सा स्फुटम् अधरा, अमर्त्यपरीता च । असौ तु मर्त्यपतिभिः परिणीता च न धरा । अर्थ : यद्यपि सभाके रूपमें इन्द्रकी सभा भी प्रसिद्ध है, फिर भी यह स्वयंवर-सभा उससे भी बढ़कर है, क्योंकि इन्द्रकी सभा तो अधर है और अमर्त्यसहित है। किन्तु यह सभा धरापर स्थित होकर मर्त्यपतियोंसे युक्त है। विशेष : 'अधर' और 'अमर्त्य' दोनों शब्द द्वयर्थक ( श्लिष्ट ) हैं। 'अधर' का अर्थ नीच और धरापर स्थित न होकर आसमानमें स्थित, ऐसा भी अर्थ होता है। इसी तरह 'अमर्त्य' शब्दका अर्थ देव और 'मनुष्य नहीं' ( मानवतासे हीन) ऐसा भी होता है ॥ ३१ ॥ __ अन्वय : तत्र कश्चन एकः कविः, एकः एव गुरुः, एकः एव हि कलाधरटेकः । अत्र सर्वे एव कवयः गुरवः च कलापुरवः सन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy