SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २२२ [ ८-९ बभूवुः हरितां दिशां पुनस्ते चोपाङ्गिनश्च तत्तदुपाङ्गिनस्तेः कृत्वा या बाघा सा निर्वृतिमघात् ॥ ७ ॥ जयोदय-महाकाव्यम् संव्रजद्व्रजसमुत्थरजस्तामीश्वरोज्झनदिशश्च दिशस्ताः । पीतिमानमिममाननदेशेऽवापुराप्य जगतीह सुवेशे ॥ ८ ॥ संव्रजदिति । ईश्वराणामुज्झनं परित्यजनं विशन्तीति किलेश्वरोज्झनविशः प्राणेश्वरविरहंवदा दिशो दशापि संव्रजंश्चासौ व्रजो जनसमूहश्च तेन कृत्वा यत्समुत्थं रजो धूलि - लेशो यासु ताः संव्रजद्वजसमुत्थरजस्तासां भावमुपेत्य प्राप्य इह शोभनो वेशो यस्य तस्मिन् जगति, अथवा सुवेशे प्रसादशीले निजाननदेशे मुखमण्डले, इमं पीतिमानमेवाऽवापुः पाण्डुरत्वमेवाङ्गीचक्रुः ॥ ८ ॥ मानवैरतिलपातिनि राजवर्त्मनि प्रथमतां तु बभाज । संप्रविश्य सुदृगाप्तिमनेनेवोद्यमेन स जनोऽप्यनुमेने ॥ ९ ॥ मानवैरिति । न तिलाः पतन्ति यस्मिन्नित्यतिलपाति तस्मिन् राजवर्त्मनि प्रधानमार्गे यो मनुष्यः संप्रविश्य प्रथमतामग्रगामितां बभाज स जनोऽपि तु पुनरनेन उद्यमेन अपि अर्थ : जितने भी दिग्पाल थे, सभी पृथ्वीके लिए रत्नस्वरूप सुलोचनाको लक्ष्यकर काशी आ पहुँचे, ताकि उन-उन लोगों द्वारा दिशाओं में जो संकोच हो रहा था, वह दूर हो गया ॥ ७ ॥ अन्वय : ताः ईश्वरोज्झनदिशः दिशः संव्रजद्वजसमुत्थरजस्ताम् आप्य इह जगति सुवेशे आननदेशे इमं पीतिमानम् ( एव ) अवापुः । अर्थ : अपने स्वामियोंके विरहसे पीड़ित उन दिशाओंने राह चलते जनसमूहके पैरोंसे उठी धूलिको धारणकर इस जगत् में प्रसादशील अपने मुखमण्डलों पर पाण्डुरता ( पीलिमा ) प्राप्त कर ली । उनके मुँह पीले पड़ गये, यह भाव है ॥ ८ ॥ अन्वय : अतिलपातिनि राजवर्त्मनि संप्रविश्य ( यः ) प्रथमतां बभाज सः जनः अनेन उद्यमेन सुदृगाप्तिम् इव अनुमेने । तु अर्थ : तिल भी रखने की जगहसे रहित उस राजमार्गपर जो भी व्यक्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy