SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ६७-६८ ] चतुर्थः सर्गः २१७ हेतवे लोहसत्ताहेतुर्यस्य सः फटाहादिः, तस्मै समानभावेन तुल्यत्वेन अन्वयो विचारो भवति ॥६६॥ हलिजनो बहुधान्यगुणार्जने मतिमुपैति च विप्लवलोऽवनेः । व्रजति वेदमतीत्य पुनर्वचः शिखिजनोऽन्यत एव तया स च ।। ६७ ।। हलिजन इति । अवनेः पृथिव्याः विप्लवलः क्षोदकरो हलिजनः कृषीवलो बहुधान्यस्य मुद्गादेर्यो गुणः समूहस्तस्य अर्जने संग्रहणे मतिमुपैति । शिखिजनो मयूरवर्गः पुनवंचोऽतीत्य त्यक्त्वाऽन्यत एव क्वचिन्मौनतो व्रजति । द्वितीयोऽर्थ:-हलि (रि) जनो मार्गाविमार्जनकरो जनो बहुधाऽनेकप्रकारेण अन्येषां विप्रादीनां ये गुणा अध्यापनादयस्तेषामर्जने मतिमुपैति । अवनेः भूमेरर्थात् प्रजाया विप्लवलो विप्लवकरो भवन, तथा शिखिजनो हिन्दुलोको यः कश्चित् स च वेदमेतन्नाम शास्त्रमतीत्य समुपेक्ष्यान्यत एव व्रजति ।। ६७॥ स्वर्गादारमये क्षणं सुमनसामीशप्रसिद्धादरं यत्रोदामसुधाकरोद्गमविधिः सवप्रतिष्ठाक्षमः । वर्तेतापि पुनीतसारमधुरा पयालयानां तति स्तिष्ठन्ती स्वयमायता नवनवारम्भाप्यमन्दस्थितिः।। ६८॥ गहने के साथ और लोहेकी चीजका समान आदर होता है। ठीक इसी तरह इस शरदऋतुमें नक्षत्रोंको कांतिमान् बनानेके साथ, कौओंके लिए भी मिष्टान्न भोजन दिया जाता है । ६६ ।। अन्वय : इह अवनेः विप्लवल: हलिजनः बहुधान्यगुणाने मतिम् उपैति । च पुनः शिखिजनः पुनः वेदं वचः अतीत्य तथा स च अन्यतः एव व्रजति । अर्थ : इस शरदऋतुमें हलिजन (किसान और चांडाल ) तो बहुधान्यगुणका अर्जन करते हैं, अर्थात् किसान अनाज इकट्ठा करते हैं और ये चांडाल ब्राह्मण आदिके गुणोंको प्राप्त करनेकी चेष्टा करते हैं। वर्तमानमें ब्राह्मण लोग वेदवचनको छोड़कर यद्वा-तद्वा प्रवृत्ति करते हैं और शरद्ऋतु में मयूरगण बोलना बंद कर देते हैं ॥ ६७ ॥ ___अन्वय : इमं क्षणं स्वर्गोदारम् अये, ( यतः ) सुमनसाम् ईशोप्रसिद्धादरम् । च यत्र उद्दामसुधाकरोद्गमविधिः सत्त्वप्रतिष्ठाक्षमः वर्तेत । अपि (च) पुनीतसारमधुरा पद्मालयानां ततिः तिष्ठन्ती स्वयं आयता नवनवारम्भा अपि अमन्दस्थितिः ( अस्ति)। २८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy