SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ जयोदय- महाकाव्यम् [ ६०-६२ शीतरश्मिरिह तां रुचिमाप यां पुरा नहि कदाचिदवाप । इत्यतः पुलकितेव तमिस्राऽभ्याप पुष्टतरतां च भुवि स्राक् ।। ६० ।। शोतरश्मिरिति । शीतरश्मिरचन्द्रो रात्रौ यां रुचि शोभामनुरक्ति च पुरा कदाचिवपि न ह्याप तां रुचिमिह शरदि प्राप्तवानिति वर्तमानार्थे भूतकालक्रिया, अव्यक्तकारणत्वात् । इत्यतः कारणात् पुलकिता विकाशिनक्षत्रे रोमाञ्चितेव किल तमित्रा रात्रिः पुष्टतरतां पूर्वकालापेक्षया सम्प्रति स्थूलतामभ्यवाप इव इत्युत्प्रेक्षा ॥ ६० ॥ २१४ वीक्ष्य लोकमधिधान्यधनेशमाप तापमधुनात्र दिनेशः । तेन सोऽस्य लघिमापि परेषामुन्नतेरसहनात् स्वयमेषः ।। ६१ ।। वीक्ष्येति । अत्रास्मिँल्लोके लोकं जनसाधारणमधिधान्यधनेशं विशेषधनधान्याधिकारिणं वीक्ष्य दिनेशः सूर्यस्तापमाप सन्तप्तोऽभूत् तेन कारणेनास्य रवेः स एष प्रसिद्धो लघिमा स्वल्पभावोऽपि परेषामुन्नतेरसहनात् स्वयमेव जात इति ॥ ६१ ॥ कन्यकां व्रजति भोक्तुमिहेष सन्निपत्य जडजेषु दिनेशः । अङ्गविश्वपथदर्शक एष दुष्प्रयोगवलसंस्मृतये वः ।। ६२ ।। कन्यकामिति । हे अङ्ग, विश्वस्य संसारस्य पथप्रदर्शको मार्गनिर्देशक एष दिनेशो अन्वय : शीतरश्मिः यां रुचि पुरा कदाचित् नहि आप, ताम् इह आप । इति अतः पुलकिता इव तमिस्रा भुवि स्राक् पुष्टतरताम् अभ्याप | अर्थ : चन्द्रमा भी इस ऋतु में वैसी कांति प्राप्त कर लेता है, जैसी आजतक उसने कभी नहीं पायी । मानो इसी खुशीसे इस शरद् ऋतु में पृथ्वीपर रात्रि भी पुलकित हो तेजी से पुष्टतर ( लम्बी ) बन जाती है ॥ ६० ॥ अन्वय : अत्र अधुना एषः दिनेशः लोकम् अधिधान्यधनेशं वीक्ष्य तापम् आप । तेन असा लघिमा अपि परेषाम् उन्नतेः असहनात् स्वयम् एव भवति । अर्थ : ( सर्दी में ) सूर्य लघु क्यों हो जाता है, इसका रहस्य बतलाते हुए • कहते हैं कि वह शरत् में लोगोंको धन-धान्यसे संपन्न देख जलने लगता है ( पहलेसे अधिक तापयुक्त हो जाता है ) । इसी ईर्ष्यालुता अर्थात् दूसरेकी उन्नति न सहने के कारण ही वह लघु बन जाता है ॥ ६१ ॥ अन्वय : हे अङ्ग विश्वपथदर्शकः एषः दिनेशः इह जडजेषु सन्निपत्य कन्यकां भोक्तुं व्रजति । एषः वः दुष्प्रयोगबलसंस्मृतये ( अलम् ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy