SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ जयोदय- महाकाव्यम् [ ५६-५७ जीवनशक्तिर्यस्याः सा, तथासती तु पुर्नानजं पुलिनं तटभागं दर्शयति प्रकटयति । अपि अन्यः सङ्गम इति सङ्गमान्तरं द्वितीयसङ्गमोऽस्या अस्तीति सङ्गमान्तरवती युवतिरपगतलज्जं निःसङ्कोचं निजमङ्कमुत्सङ्गमिव दर्शयतीत्यर्थः ॥ ५५ ॥ यथा, २१२ वारिजे कमलिनीमलिनागो भूरि चुम्बतितरां धृतरागः । दीर्घकालकलितामिव रामामानने सपदि कामुकनामा ।। ५६ ।। वारिज इति । धृतरागोऽनुरागवान् अलिर्भ्रमर एव नागः श्र ेष्ठभृङ्गः कमलिनीं नलिनीं वारिजे पङ्कजे भूरि वारंवारं चुम्बतितरां सपदि साम्प्रतं शरत्काले, इव यथा दीर्घकालात् चिरात् कलितामुपलब्धां रामां कामुकनामा कामीपुरुष आनने चुम्बतितरां तथा ॥ ५६ ॥ पक्व बालसहिता शरदेषा शालिकालिभिरुपाद्रियते वा । जरतीवाऽऽरादघावृतपयोधरसेवा ।। ५७ ।। याssपदन्तवचना पक्वबालेति । एषा शरत्, शालिकानां कृषकाणाम् आलिभिः पङि क्तभिर्जरतीव वृद्धेव उपाद्रियते स्वीक्रियते, यत आराच्छीघ्रमेव अघेन पतनेनाभावेन वा आवृता पयोधराणां मेघानां पयोधरयोः स्तनयोर्वा सेवा यस्याः सा, पक्वैर्बालः केशैः सहिता वृद्धा, पक्वैः धान्यपर्णर्वा सहिता शरत् ॥ ५७ ॥ अर्थ : इस शरदऋतु में नीचे बहनेवाली नदी लज्जारहित होकर अपना पुलिन उसी प्रकार प्रकट कर दिया करती है, जिस प्रकार द्वितीयादि संगमवाली नायिका अपना गुह्य अंग अपने आप प्रकट कर देती है ॥ ५५ ॥ अन्वय : सपदि धृतरागः अलिनागः कामुकनामा दीर्घकालकलितां रामाम् आनने इव कमलिनीं वारिजे भूरि चुम्बतितराम् । अर्थ : जैसे कामुक व्यक्ति दीर्घकालसे प्राप्त अपनी स्त्रीके मुखको बार-बार चूमता है, वैसे ही शरदऋतुमें भौंरा कमलमें कमलिनीका बार-बार चुम्बन करता है ।। ५६ ।। अन्वय: वा जरती इव एषा शरत् अपदन्तवचना आरात् अघावृतपयोधरसेवा पक्व बालसहिता शालिकालिभिः उपाद्रियते । अर्थ : यह शरद् वृद्धा स्त्रोके समान किसानोंकी पंक्तियोंद्वारा सादर स्वीकृत की जाती है । वृद्धा स्त्रीके दाँत नहीं होते, इसी तरह शरद् ऋतु में भी लोगों को आपत्तिका नाम नहीं रहता । वृद्धा स्त्रीके पयोधर ( कुच ) भ्रष्ट हो जाते हैं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy