SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ५४-५५ ] चतुर्थः सर्गः २११ इत्थमिति । इत्यमुक्तप्रकारेण परस्मिन् कस्मिन्नप्युवति सति तत्र कोऽप्यपरो मदनोवयस्य प्रसन्नभावस्य रश्मिः संस्कारो यस्य स आह - केवलं मृदुभुक्तिर्मोदकास्वादनमेव न भविता | किन्तु साधं गोतानां नियुक्तिरपि सम्भविष्यति, येन कर्णयोः पथतो मार्गेण उदारं हृद्धृदयमेत्य गत्वा स प्रसिद्धोऽमृतस्य सारो निर्झरस्तत्पूरयति, एवं प्रकारो भूरिशोSनल्पः सरसहास विलासेन संयुतो रासोऽभवत् ।। ५२-५३ ॥ निर्मलाम्बरवती मृदुतारा स्फीतचन्द्रवदनीयमुदारा । द्रष्टुमाप हि शरज्जनिका वा प्रस्फुरज्जलजवत्पदभावा ।। ५४ ।। निर्मलेति । तं द्रष्टुं हि किल जनीव जनिका वधू वा यथा शरदृतुराप आजगाम । कोदृशी, स्वच्छमम्बरं गगनम्, पक्षे वस्त्रं यस्याः सा । मृद्वयो मधुरास्तारा नक्षत्राणि यस्यां सा, पक्षे मृत तारे वृक्कनीनिके यस्याः सा । स्फीतः प्रशस्तश्चन्द्र एव वदनं मुखं यस्याः सा, पक्षे स्फीतचन्द्रवद्वदनं यस्याः सा, उदारा प्रसत्तिदायिनी, प्रस्फुरन्ति विकसन्ति यानि जलजानि कमलानि तद्वतां पदानां स्थानानां जलाशयानां भावो यस्थां सा, पक्षे विकसितकमलतुल्यचरणवती ॥ ५४ ॥ दर्शयत्यपि निजं पुलिनं तु वारिपूरवरमार्दववीर्या । आपगाऽपगतलज्जमिवाङ्कं सङ्गमान्तरवती युवतिर्या ।। ५५ ।। दर्शयतीति । शरद्यापगा नदी वारिपुरस्य जलप्रवाहस्य वरं मार्दवमनौद्धत्यमेव वीर्यं एकके ऐसा कहने पर दूसरा प्रसन्न होकर बोला : 'लड्ड ू ही नहीं मिलेंगे, अपितु गीत भी सुनने को मिलेंगे, जिससे कानोंके मागंसे होकर उदार हृदयअमृता सार वह भर दे ।' इस प्रकार अनेक प्रकारका हास्य-विनोदभरा महोत्सव ही चल पड़ा ।। ५२-५३ ।। अन्वय : (तम् ) द्रष्टुं हि जनिका वा प्रस्फुरज्जलजवत्पदभावा निर्मलाम्बरवती मृदुतारा स्फीतचन्द्रवदनी उदारा इयं शरद् आप । अर्थ : इस हर्ष-विनोदको देखनेके लिए ही मानो शरदऋतुरूपी नायिका आ गयी, जिसके चरण कमलके समान मनोहर थे । निर्मल आकाश ही जिसका वस्त्र था | चमकते हुए तारे ही जिसके नेत्र थे तथा विकसित चन्द्रमा ही जिसका मुख था । वह देखने में बड़ी उदार थी ॥ ५४ ॥ अन्वय : ( यत्र ) वारिपूरवरमार्दववीर्या या आपगा निजं पुलिनम् अपि सङ्गमान्तरवती युवतिः अपगतलज्जम् अङ्कम् इव दर्शयति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy