SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २०६ - जयोदय-महाकाव्यम् [३९-४१ इत्यतः पथुलराजसमूहात् संलमेत च वरं सुतनूरे । चेत्तया स्खलितमत्र तदा किं कर्तुमर्हति भवान्सुविपाकिन् ॥ ३९ ॥ इत्यत इति । इति किल उपर्युक्तप्रकारेण अतः पृथुलराजसमूहात् सुकोमला तनूर्यस्याः सा बालिका वरं संलभेत चेति हा खेदवार्ता । चेवत्र तया स्खलितं, तवा हे सुविपाकिन् शुभपरिणामिन् कि कर्तुमर्हति भवान् ? ॥ ३९ ॥ त्वद्विभुर्विभुषु वीक्ष्य वराह तां ददत्तदुचिताय सदार्हन् । किन्तु किं तदिह बुद्धमनेन नैव वेभि खलु वृद्धजनेन ॥ ४० ॥ त्वद्विभुरिति । अर्हन् योग्यः समर्थो वा तव विभुस्त्वद्विभुः तव स्वामी विभुषु नृपेषु वराहं वरणीयं नृपं वीक्ष्य तस्या उचितस्तदुचितस्तस्मै कुमारीयोग्याय वराय तां सुलोचनां ववद् वितरम्नस्तीति शेषः । किन्तु वृद्धजनेनानेन इह कि बुद्धमवगतं तवहं न वेनि खलु ॥४०॥ एतदुक्तमुपयुज्य तदाथ प्राह कञ्चुकिवरो मतिनाथः । इत्यनेन हि भवादृगभीक्षाऽस्मादृशां भवितुमर्हति भिक्षा ।। ४१ ॥ एतदुक्तमिति । एतदुक्तमुपयुज्य श्रुत्वाऽथ तदा मतिनाथो बुद्धिवादी कञ्चुकिवरः प्राह अन्वय : हे सुविपाकिन् ! सुतनूः इति अतः पृथुलराजसमूहात् च वर संलभेत हा ! चेत् यदि अत्र तया स्खलितं तदा भवान् किं कर्तुम् अर्हति । अर्थ : हे सुविचक्षण! अफसोस तो यह है कि इतने बड़े भारी राजसमूहसे सुलोचना अपने वरको खोज निकाल पायेगी? यदि कहीं इसमें वह भूल कर जाय तो आप क्या करेंगे? ॥ ३९ ॥ अन्वय : सदा अर्हन् त्वद्विभुः विभुषु वराहं वीक्ष्य तदुचिताय तां ददत् (अस्ति)। किन्तु तेन वृद्धजनेन इह किं बुद्धम् ? तत् अहं न एव वेद्मि खलु ।। अर्थ : अच्छा तो यह होता कि तुम्हारा स्वामी स्वयं इन राजाओंसे किसी एकको चुनकर उसके साथ सुलोचनाका विवाह कर देता; क्योंकि वह ऐसा करने में पूर्ण समर्थ था। किंतु न जाने उस वृद्ध पुरुषने ऐसा करने में क्या रहस्य सोचा होगा ? ॥ ४० ॥ अन्वय : एतत् उक्तम् उपयुज्य अथ तदा मतिनाथः प्राह । इति अनेन भवादृगभीक्षा हि अस्मादृशां भिक्षा भवितुम् अर्हति । अर्थ : दुर्मतिका वचन सुनकर बुद्धिवादी वह कंचुकी इस प्रकार समुचित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy