SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २०४ जयोदय-महाकाव्यम् [३४-३६ युक्तिमेति पुरुषो यदि मुक्तिमश्चितु स्वयमतीन्द्रियसूक्तिम् । तत्किमङ्गमिह नानुविधत्तेऽप्यङ्गनानुकरणप्रतिपत्तेः ॥ ३४ ॥ युक्तिमेतीति । यदि पुरुषः स्वयमतीन्द्रियसूक्ति मुक्तिमञ्चितु जानाति तदा पुनरिह अङ्गनाया अनुकरणस्यानुकूलनस्य प्रतिपत्तेजप्तरङ्गं कारणं तत्कि नानुविधत्ते नानुजानाति ? अपि तु जानात्येव ॥ ३४ ॥ सन्निनाय स निजं मतिकेन्द्रमुत्सहे च महनीयमहेन्द्रम् । योऽहतीह सुदृशोऽग्रिमसाजमेष एव खलु कञ्चकिराजः ॥ ३५ ॥ सन्निनायेति । स दुर्मतिनिज मतिकेन्द्रं सन्निनाय प्रसारयामास यत् किलाहमत्र महनीयमादरणीयं महेन्द्र नाम उत्सहे सम्भालयामि, तावदेष एव स कञ्चुकिराजो यः सुदृशः सुलोचनाया अग्रिमसाजमग्रगामितामर्हति, इह स्वयंवरे ॥ ३५ ॥ अभ्युपेत्य पुनराह तमेष भो सुभद्र भवतामधिवेशः। . राजतामतिशयेन च राजराजिरत्र बहुला सखिराज ॥ ३६ ॥ अभ्युपेत्येति । अभ्युपेत्य समीपं गत्वा तं महेन्द्रं पुनरेष दुर्मतिराह, भो सुभद्र, भवतां अर्थ : तो आप लोग भगवान् पुरुदेवको याद करें। मैं वह उपाय करूँगा कि सुलोचना स्वयं ही स्वामीके गले में वरमाला डाल दे । ठीक ही है, बुद्धिमान्के लिए कौन-सा कार्य कठिन है ? ।। ३३ ॥ अन्वय : पुरुषः यदि स्वयम् अतीन्द्रियसूक्ति मुक्तिम् अञ्चितुं युक्तिम् एति । अपि अङ्गनानुकरणप्रतिपत्तेः अङ्गं तत् इह किं न अनुविधत्ते । __ अर्थ : जो पुरुष इन्द्रियों द्वारा अगम्य मुक्तिको भी प्राप्त करना जानता है उसके लिए एक स्त्रीको अनुकूल करना कौन-सी बड़ी बात है ? ॥३४॥ अन्वय : सः निजं मतिकेन्द्रं सन्निनाय च अहं महनीयमहेन्द्रं उत्सहे । एषः एव कञ्चुकिराजः खलु यः इह सुदृशः अग्रिमसाजम् अर्हति ।। ___अर्थ : उसने सोचा कि मैं उस कंचुकी ( खोजा ) को जाकर समझा दूंगा जिसका नाम महेन्द्र है और जो सुलोचनाके आगे-आगे रहता है ॥ ३५॥ अन्वय : पुनः एषः तम् अभ्युपेत्य आह भो सुभद्र सखिराज भवताम् अधिवेशः अतिशयेन राजताम् । अत्र राजराजिः बहुला ( समायाता )। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy