SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २०० जयोदय-महाकाव्यम् [२३-२५ सनिमन्त्रणमिहान्यकृतिभ्यः कार्यकार्यपि तु मन्त्रणमिभ्य । स्वात्मना सह किलेति भवद्भयः प्रार्थ्यते सपदि भो निजसद्भयः ।। २३ ।। सन्निमन्त्रेति । इह लोके हे इभ्य, बुद्धिमन, निमन्त्रणमन्यकृतिभ्यः सर्वसाधारणेभ्यो दत्तं सद् भवत् कार्यकारि सार्थकं भवति । अपि तु स्वात्मना स्वकीयेन जनेन सह मन्त्रणं परामर्शकरणमित्यतः सपदि साम्प्रतं भो सज्जन निजसद्भयो भवद्भयः प्रार्थ्यते ॥ २३ ॥ यच्च कुङ्कभितपत्रपदेनाऽऽमन्व्यते स्वयमथाय मनेनाः । श्रीमतां चरणयोः समुपेतः स्वामि एवमनकिन् सहसेतः ।। २४ ।। यच्चेति । हे अनकिन्, अन्यच्छृणु, यच्च कुङ कुमितपत्रस्य पदेन मिषेणाऽऽमन्यते । अथ श्रीमतां चरणयोरितोऽयं सहसा भक्त्या स्वामी स्वयमेव समुपेतोऽस्ति, अतोऽनेना निष्पापोऽस्तीत्यर्थः ॥ २४ ॥ विज्ञभाषितमिदं सुमनोभिराश्रितं हृदयतो बहुशोभि । . इत्यनेन रविरुल्लमितोऽभूत्साम्प्रतं न स मनाक्तमसो भूः ।। २५ । विज्ञेति । विज्ञेन विदुषा भाषितं कथितमिदं पूर्वोक्ति सुमनोभिर्विचारशीलः बहुशोभि प्रशंसनीयमिदमुक्तमिति समर्थनपूर्वकमाश्रितं स्वोकृतं हृदयतः, इत्यनेन हेतुना रविरककोतिरपि अन्वय : हे इभ्य ! निमन्त्रणपत्रं अन्यकृतिभ्यः सत् कार्यकारि । अपि तु स्वात्मना सह तु मन्त्रणम् । इति सपदि भोः निजसद्भ्यः भवद्भ्यः ( तत् एव ) प्रार्थ्यते । अर्थ : हे विज्ञ! आपने जो निमन्त्रणको बात कही, सो तो सर्वसाधारण समझदार लोगोंको दिया जाता है। किन्तु आप तो हमारे खास हैं, आपसे तो मंत्रणा करनी चाहिए। तो आपसे इसीकी प्रार्थना की जा रही है ।। २३ ॥ अन्वय : हे अनकिन् यत् च कुङ्कमितपत्रपदेन आमन्यते तत् अथ श्रीमतां चरणयोः इतः अयं सहसा स्वामी स्वयम् एव समुपेतः । अतः अनेनाः ( अस्ति ) । ___ अर्थ : हे निष्पाप ! दूसरी बात यह कि निमंत्रण कुंकुमितपत्र द्वारा दिया जाता है । किन्तु यहाँ आप श्रीमानोंके चरणोंमें तो स्वयं हमारे स्वामी आकर उपस्थित हैं। अतः ये कथमपि निमंत्रण न भेजनेके पापके भागी नहीं ॥ २४ ॥ अन्वय : विज्ञभाषितं इदं बहुशोभि सुमनोभिः हृदयतः आश्रितम्, इति अनेन पुनः रविः साम्प्रतम् उल्लसितः अभूत् । स मनाक तमसः भूः न ( अभूत् ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy