SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ जयोदय-महाकाव्यम् [ १४-१५ तत्रेति । तत्र उपेत्य दुर्मतिर्नामसचिवः शङ कुशोधननिभं शल्योद्धरणकल्पं सहसा साहसेनाद इदं जगाद यदीदृशे सार्वजनिकेऽभिनयके समारोहे य एवं प्रतियाति तस्य हि निमन्त्रणतातिः आमन्त्रणपत्रिका किन्न भवति, अपि तु भवेदेव ॥ १३ ॥ १९६ पुनरितीह निरुक्तिः सोऽष्टचन्द्रनरपो ग्रहयुक्तिः । स्वं वरं प्रचरितुं धृतसत्तां गन्तुमेष च सभामभवत्ताम् ।। १४ ।। गम्यतामिति । गम्यतां पुनरित्येवं निर्णयात्मिकोक्तिर्यस्य स निरुक्तिः सोऽष्टचन्द्रनरपो यः स्वं वरं प्रचरितुं निश्चेतु ं धृता सत्ता यया तां सभां गन्तुमेष ग्रहयुक्तिः अनुकूलग्रहाणां युक्तिः सम्प्राप्तिर्यत्र स इवाभवत् । च पादपूरणे ॥ १४ ॥ गच्छतां तु तरुणाहितसति श्छाययाऽभिददतीत्यनुरक्तिम् । पद्धतिर्ननु सुलोचनिके वाऽऽमोददा सफलकौतुकसेवा ।। १५ ।। गच्छतामिति । अथ गच्छतां तेषां पद्धतिः मार्गततिः सा सुलोचनिकेव पद्धतिस्तरुणा वृक्षेण आहिता प्राप्ता सक्तिः प्रसन्नता यस्याम् तरुशब्दस्य जातावेकवचनम् । पक्षे तरुणैर्युकैः आहिता प्राप्ता सक्तिर्यस्यां सा । छाययाऽऽतपाभावेन, पक्षे शोभयाऽनुरक्तिमभिददती, तथा फलानि कौतुकानि पुष्पाणि च तेषां सेवया उपलब्ध्या सहिता । पक्षे सफला सम्पन्ना कौतुकस्य विनोदस्य सेवा यस्याः सा । आमोददा सुगन्धदात्री, पक्षे अर्थ : इसपर दुर्मति नामका मंत्री काँटा निकालने के समान इस प्रकार कहने लगा कि ऐसे सार्वजनिक अवसरोंपर तो जो जाता है, उसीके लिए निमंत्रण रहता है ॥ १३ ॥ अन्वय : गम्यताम् इति निरुक्तिः अष्टचन्द्रनरपः सः एषः स्वं वरं प्रचरितुं धृतसत्तां तां सभां गन्तुं ग्रहयुक्तिः अभवत् । अर्थ : इसके बाद तो 'अवश्य चलिये !' ऐसा कहनेवाला वह अष्टचन्द्रनरपति स्वयंवरार्थ संगठित सभा में जानेके लिए अनुकूल ग्रहप्राप्तिकी तरह चलने को तैयार हो गया ॥ १४ ॥ अन्वय : गच्छतां तु तेषां पद्धतिः तरुणाहितसक्तिः ननु सुलोचनिका इव छायया अनुरक्तिम् अभिददति इति सफलकौतुक सेवा आमोददा । अर्थ : जब वे लोग चले, तो उन्हें सड़क सुलोचनाके समान प्रतीत हुई । क्योंकि सुलोचना तो किसी तरुण मैं आसक्त होनेवाली है तो सड़ककी भी दोनों Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy