SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ६-८] चतुर्थः सर्गः १९३ आह कोऽपि विनिशम्य रसालां वाचमाचलितचित्त इवारात् । का स्वयंवरनुमा खलु शाला यं कमेव वृणुते खलु बाला ॥ ६ ॥ आहेति । इमां रसाला सरसां वाचं विनिशम्य श्रुत्वा कोऽपि आसमन्ताच्चलितं चित्तं यस्य स आचलितचित्तो विक्षिप्त इव आराच्छीघ्रमाह कथितवान्, का खलु स्वयंवरनुमा नाम यस्याः सा शाला। यत्र बाला कन्या स्वयं यं कमेव यदृच्छया घृणुते खलु सा ॥६॥ . आस्तदा सुललितं चलितव्यं तन्मयाऽवसरणं बहु भव्यम् । श्रीचतुष्पथक उत्कलिताय कस्यचिद् व्रजति चिन्न हिताय ।। ७ ।। आस्तदेति । यदि चेतुपयुंल्लिखिता वार्ता तदा आः सुललितं बहुसुन्दरं चलितव्यं तन्मयापि चलितव्यमेम् इदमवसरणं बहुभव्यं मनोहरं श्रीचतुष्पथके समन्तमार्ग उत्कलिताय परिक्षिप्ताय हिताय उपयोगिपदार्थाय कस्यचिज्जनस्य चिद् बुद्धिर्न व्रजति ॥ ७॥ फेनिलेन परिशोध्य शरीरं सन्निवेद्य भगवत्पदतीरम् । देवदानवबलायितकस्य स्यात्परीक्षणमहो किल कस्य ॥ ८॥ फेनिलेनेति । फेनिलेन शरीरं परिशोध्य भगवतः प्रभोः पवतीरं चरणाप्रभागं सन्नि अन्वय : इमां रसालां वाचं विनिशम्य कः अपि आचरितचित्तः इव आरात् आह । का खलु स्वयंवरनुमा शाला ( यत्र ) बाला ( स्वयम् ) यं कम् एव वृणुते । अर्थ : इस रसभरी बातको सुनकर अत्यन्त उत्सुक हो कोई व्यक्ति शीघ्र बोला कि वह स्वयंवर-नामक शाला कौन-सी है जहाँ बाला अपनी इच्छानुसार जिस किसीका वरण करेगो॥६॥ अन्वय : आः तदा सुललितं तत् मया अपि चलितव्यम् । यतः अवसरणं बहुभव्यं श्रीचतुष्पथके उत्कलिताय हिताय कस्यचित् चित् न व्रजति । अर्थ : यदि ऐसी बात है तो फिर मुझे भी चलना ही चाहिए, अर्थात् में भी चलूगा। कारण यह अवसर तो बहुत सुन्दर है। चौराहेपर धरे हुए रत्नको लेनेके लिए किसका मन नहीं चाहता ? ॥ ७ ॥ अन्वय : फेनिलेन शरीरं परिशोध्य भगवत्पदतीरं सन्निवेद्य च देवदानवबलायितकस्य किल कस्य परीक्षणं स्यात् अहो । २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy