SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १८२ जयोदय- महाकाव्यम् [ ९८-९९ सुलोचनायाः सिद्धान्तविरोधिनेति विरोधः, असूनां प्राणानां वृक् दर्शनं तस्याः सिद्धान्तशालिनाऽभिप्रायधारकेण सुलोचनोपलम्भेनेव जीविष्यामीति विचारवतेति परिहारः । तवा सतां मुनि रत्नेन सत्पुरुषशिरोमणिना जयकुमारेण मूनि मस्तके सन्मनोहररस्नं मणिमयं किरीटमापि समारोपितम् । विरोधाभासोऽलङ्कारः ॥ ९६-९७ ।। । नरवाईतां पदाम्भोजे प्रोभतेन मनीषिणा । प्रस्थितं सहसोत्थाय श्रीमतामग्रगामिना ।। ९८ ।। नत्वेति । अहंतां श्रीतोर्यङ्करपरमेष्ठिनां पदाम्भोजे चरणकमले नत्वा नमस्कृत्य प्रोनतेन प्रशस्ताभिप्रायधारकेण मनीषिणा विद्वद्वरेण, पुन: श्रीमतामप्रगामिना सभ्यसत्तमेन तेन जयकुमारेण सहसैवोत्थाय प्रस्थितम् ॥ ९८ ॥ तस्य भूतिलकस्यापि सम्भुवा तिलकोऽञ्चितः । समाधेयस्य तत्त्वस्य बाधरहितता कृता ।। ९९ ॥ तस्येति । तस्य समाधेयस्य समाधानार्हस्य तस्वस्य बाधारहिततां कृतेति तेन सम्भुवा पूज्यपुरुषेण पुरोहिताविना तस्य भूतिलकस्यापि तिलको विशेषकोऽचितः चचितः, तिलकोऽपि तवाधारोऽपीति समासाह्वये बाधे यस्य तत्वस्य चाधारस्यापि हिततां करोति तेनाधेयतत्त्वस्यापि आधारताप्रतिपादकेनेति भावः । अनेकान्तपक्षपातिनेति यावत् ॥ ९९ ॥ प्राय ( 'सुलोचना मिलनेपर ही जी सकूँगा' इस प्रकार ) रखनेवाला है, सज्जनोंके शिरोर्माण उस जयकुमारने अपने मस्तकपर मनोहर मणिमय मुकुट धारण किया । यहाँ शाब्दिक विरोध प्रतीत होता है ।। ९६-९७ ॥ अन्वय : प्रोन्नतेन मनीषिणा श्रीमताम् अग्रगामिना तेन अहंतां पदाम्भोजे नत्वा सहसा उत्थाय प्रस्थितम् । अर्थ : श्रीमानोंमें अग्रणी, उन्नत विचारोंको रखनेवाला और बुद्धिमान् वह जयकुमार भगवान् तीर्थंकर परमेष्ठी के चरण-कमलोंको नमस्कार करके सहसा उठकर रवाना हुआ ॥ ९८ ॥ अन्वय : तस्य भूतिलकस्य अपि सम्भुवा तिलकः अश्चितः । समाधेयस्य तत्वस्य बाधरहितता च कृता । अर्थ : उस भूतिलक जयकुमारके भालपर पुरोहितद्वारा तिलक करवाया और प्राप्त करने योग्य तत्त्वको बाधारहित कर दिया ।। ९९ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy