SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १८० जयोदय महाकाव्यम् आर्द्र भूमिपतेर्मनस्थलमलं काशीति संस्रोतसा तस्यैकादिनिप्ररपूरितमभृत् क्षेत्रं पुनः साङ्कुरम् । तस्या मानसपक्षि एव मुदितात् सम्फुल्लनेत्रोदरे सञ्जातानि मनोहराणि शतशो मुक्ताफलानि स्वयम् ॥ ९३ ॥ आर्द्रमिति । काशीत्यादिना दूतस्योक्तिप्रवाहेण भूमिपतेर्जयकुमारस्य मनःस्थलं चित्तक्षेत्रमलं पर्याप्तमार्द्रमभूत्, द्रवीभूतमजनि, काशीत्याविश्रवणेन समुत्कण्ठितमभूत् । पुनस्तस्यैका तनया इत्यादिनिपूरेण शब्दप्रवाहेण जलप्रवाहेण पूरितं सम्भूतं भूपतेः क्षेत्रं शरीरं स्थलमिवाङ कुरितं रोमाञ्चितमभवत् । पुनस्तस्या मानसपक्षीत्याद्युवितेन, सम्फुल्लयोः विकसितयोः प्रसादमाप्तयोरित्यर्थः, नेत्रयोदवरेऽभ्यन्तरे मनोहराणि सुन्दराणि मुक्ताफलानि farara अश्रुपदानि सञ्जातानि । यथा प्रथमाभिषेकेण भूतलमाव्रतां ततोऽङ कुरिततां ततश्च फलवत्तामाप्नोति, तथा भूपतेरवस्थाऽभूदिति भावः ॥ ९३ ॥ [ ९३-९४ हारं हृदोऽनुकूलं स समवाप्य महाशयः । जयः समादरात्तस्मा युपहारं वितीर्णवान् ॥ ९४ ॥ हारमिति । महाशय उदारचेताः स जयकुमारो हवोऽनुकूलं हृदयग्राह्यं हारं दूतोक्त्यभिप्रायेण मनोऽभिलषितमवाप्य तस्मै दूताय तमेव बुद्धिमाप्तमित्युपहारं पारितोषिकं वितीर्ण अन्वय : भूमिपतेः मनःस्थलं काशी इति संस्रोतसा अलम् आर्द्रम् ( अभूत् ) । तस्यैकादि-निपूरपूरितं क्षेत्रं साङ्कुरम् ( अभूत् ) । पुनः तस्याः मानसपक्षि एवम् उदितात् सम्फुल्लनेत्रोदरे शतशः मुक्ताफलानि स्वयं मनोहराणि सञ्जातानि । अर्थ : दूत द्वारा 'काशी' आदि उक्तिका प्रवाह बहानेसे यानी वह प्रसंग छेड़ने से जयकुमारका मन भलीभाँति आर्द्र अर्थात् उत्कण्ठित हो गया । फिर 'उसकी सुलोचना नामक एक पुत्रो' आदि शेष जलप्रवाहसे पूरित उसका शरीररूपी खेत अंकुरित हो उठा । पश्चात् जब दूतने यह कहा कि 'उसका मनरूपी पक्षी किसी में अनुरक्त है' तो राजाके पुलकित नेत्रोंके उदरमें प्रसन्नके सैकड़ों सुन्दर आँसूरूपी मोती भर आये ॥ ९३ ॥ Jain Education International अन्वय : महाशयः सः जय: हृदः अनुकूलं हारं समवाप्य समादरात् तस्मै उपहारं वितीर्णवान् । अर्थ : हृदयको भानेवाले हारसदृश वृत्तान्तको सुनकर उदार-आशय उस For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy