SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ९१-९२ ] तृतीयः सर्गः यात्रा तवात्रास्तु तदीयगात्रावलोकनैर्लब्धफला विधात्रा । वामेन कामेन कृतेऽनुकूले तस्मिन् पुनः श्रीः सुघटा न दूरे ॥ ९१ ॥ यात्रेति । हे सुन्दर, अत्रास्मिन् प्रसङ्गे तब यात्रा गमनमवश्यमेवास्तु, यतो वामेन प्रतिकूलेन विधात्रा विधिना सतापि त्वदीया यात्रा तवीयस्थ सुलोचनासम्बन्धिनो गात्रस्य सुन्दरतम शरीरस्य अवलोकनेः दर्शनोत्सवैर्लब्धफला फलवती भविष्यत्येव । अथ पुनः कामेन रतिपतिना रूपैकाभिलाषुकेन अनुकूले भवविच्छानुवर्तिनि कृते सति श्रीः सफलतारूपा सम्पत्तिः सुघटा घटितेव भविष्यति न तु दूरेचरा, ततो भवताऽवश्यमेव प्रस्थातव्यमित्याशयः ॥ ९१ ॥ १७९ इत्थं वारिनिवर्षैरनुरयन् संसदं तथैव रसैः । मुदिरो मानसमुच्छिखमनुष्य कुर्वन् स विरराम ।। ९२ ॥ इत्थमिति । इत्यमुक्तरीत्या वारेर्वाचो निवर्षैर्वर्षाभिव्रतजलवर्षणैरिव कृत्वा संसद समस्तां सभामेव, अङ कुरयन् अङकुरितां कुर्वन्, तथैव रसैरुत्तरोत्तरं प्रवर्धमानेरानन्दः जलेर्वा अमुष्य जयकुमारस्य मानसं चित्तं सरोवरमिव उच्छिखमुद्वेलमतिक्रान्तवेलप्रसत्तियुक्तं कुर्वन् स मुबिरो मुदं हषंमीरयति प्रेरयतीति मुदिरो मेघ इव बचोहरो विरराम बिराममाप्तवान् ॥ ९२ ॥ अन्वय अत्र तव यात्रा विधात्रा वामेन ( सता अपि ) तदीयगात्रावलोकन: लब्धफला अस्तु । पुनः कामेन तस्मिन् अनुकूले कृते श्रीः सुघटा, न दूरे । अर्थ : फिर, यदि विधाता प्रतिकूल रहे, तो भी आपकी यह यात्रा उसका सुन्दरतम शरीर देख सफल हो ही जायगी। और यदि कहीं कामदेवने आपकी इच्छा के अनुकूल वर्तन लिया, तो फिर सफलतारूप सम्पदा आपके हाथ लग हो जायगी, दूर नहीं रहेगी। इसलिए आप अवश्य यात्रा करें ।। ९१ ।। अन्वय इत्थं वारिनिवर्षेः संसदं अङ्कुरयन् तथा एव रसः अमुष्य मानसं उच्छिखं कुर्वन् सः मुदिर: विरराम । Jain Education International अर्थ : इस प्रकार वचनरूप जलवर्षासे सारी सभाको अंकुरित करता हुआ और राजाके मानसरूपी सरोवरको आनन्द - जलसे असीम उद्वेलित करता, पूर्ण भरता हुआ मेघकी तरह वह आनन्दप्रेरक दूत मौन हो गया ।। ९२ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy