SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ८४-८५ ] तृतीयः सर्गः १७५ रोमाञ्चहर्षाकुरश्च मण्डिता अलङ्कृता भान्ति । गन्धोदकं स्वेदसदृशं पुष्पाणि च रोमाञ्चतुल्यानीति । उत्प्रेक्षालङ्कारः ॥ ८३ ॥ विशदाक्षतयातान्ता सुभाषेव सुलोचना । दर्शनीयतमा काशी साशीर्वा व्यक्तमङ्गला ।। ८४ ॥ विशदेति । सुलोचना च काशी च सुभाषातुल्या, विशवाक्षतया पवित्रात्मत्वेन यातमन्तं स्वरूपं यस्याः सा पवित्रात्मरूपवतो सुलोचना, विशदं चाक्षतमखण्डं च यातस्य प्रकरणस्यान्तं निर्बहणं यस्याः सा, प्रसन्नाखण्डाधिकारवती सभाषा भवति, विशदमसङ्कीर्णमक्षतमटितं च यातस्य मार्गस्यान्तं यस्यां सा । विस्तृता व्यापन्नवर्त्मवती काशी । विशदैरुज्ज्वलरक्षतेस्तण्डुलतं लब्धं प्रान्तं यस्याः सा विशदाक्षतयातान्ता यदन्ते मङ्गलाक्षतप्रक्षेपः क्रियते साशीः । दर्शनीयतमा सुतरां दर्शनार्हा सुलोचना, वाणी काशी चाशीश्च व्यक्तमङ्गला मङ्गलस्वरूपाश्च ताश्चतस्रोऽपि, तथा व्यक्तमङ्गलानाम-देवतापि भवति, ततस्तामपि विशेष्यत्वेनानुमन्यपूर्वोक्तरीत्या विशेषणसंयोजना कर्तव्या। एवं स्वोदितमुपसंहृत्याऽधुना जयकुमारकर्तव्यं समर्थयति दूतः । अत्र श्लेषोपमा ॥ ८४ ॥ मतिं क कुर्यान्नरनाथपुत्री भवेद्भवान्नैवमखर्वसूत्री । इष्टे प्रमेये प्रयतेत विद्वान् विधेमनः सम्प्रति को नुविद्वान् ॥८५॥ वे रोमांचित हो रही हों ॥ ८३ ॥ अन्वय : काशी साशीः वा सुलोचना इव सुभाषा विशदाक्षतयातान्ता व्यक्तमङ्गला दर्शनीयतमा च ( अस्ति)। अर्थ : वह काशीनगरी आशीर्वादोक्ति और सुलोचनाकी तरह है । क्योंकि आशीर्वादोक्ति जिस प्रकार अच्छी भाषा लिये और विशद अक्षतोंसे युक्त तथा मंगलको अभिव्यक्त करनेवाली होनेसे दर्शनीय होती है, किंवा जिस प्रकार सुलोचना भी अच्छी भाषा बोलनेवाली एवं उज्ज्वल इन्द्रियोंको वृत्तियोंसे युक्त अन्तःकरणवाली और मंगल-कामना व्यक्त करती हुई दर्शनीया है, उसी प्रकार नगरीमें भी सुन्दर भाषाका प्रयोग हो रहा है। वहाँके मार्ग विस्तृत हैं और अक्षत हैं, टूटे-फूट नहीं हैं और न संकरे ही हैं। वहाँ मंगल-कामनाएँ मनायी जा रही है, अतएव वह दर्शनीय है ।। ८४ ॥ अन्वय : नरनाथपुत्री क्व मतिं कुर्यात् इति भवान् अखर्वसूत्री न एव भवेत् । यतः विद्वान् इष्टे प्रमेये प्रयतेत । विधेः मनः तु संप्रति को न विद्वान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy