SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ६७-६८ ] तृतीयः सर्गः स्वयंवरस्य स्वयं बालामुखेनैव वरनिर्वाचनरूपस्य उद्धारकरत्वं समुचितसमाधानविधायकत्वमिच्छति ॥ ६६ ॥ भाति चातिहितं तेन तत्वार्थ भाष्यमेवास्यं यस्य १६७ शान्तिवर्मतयेहितम् । देवागमस्थितिः ।। ६७ ॥ भातीति । तेन राज्ञा श्रीधरेण यदीहितं वाञ्छितं स्वयंवरोद्धरणं तच्चातिहितमतिशयेन हितरूपमुत्तममाभाति शोभते । शान्तिवर्मा नाम नृपस्य ज्येष्ठ भ्राता यः स्वर्गतस्तस्य भावस्तथा । देवागमस्थितिः, देवस्यागमनं देवागमस्तस्य स्थितिरवस्थानं सैव यस्या आस्यं मुखरूपं प्रथमत एव भावात्, तच्च तस्य तस्वार्थभाष्यं तस्वार्थस्य वास्तविकार्थस्य भाष्यं स्पष्टीकरणं भवति । अर्थाद् देवेनागत्य यस्य प्रक्रमः समारभ्यते तन्माङ्गलिकमेव अत्र कोदृक् सन्देहः । किञ्च शान्तिवर्मा नाम समन्तभद्र आचार्यस्तस्य भावस्तयां । अथवा शान्तेर्व में कवचं तस्य भावस्तया, कृतं तस्वार्थनामकस्य शास्त्रस्य भाष्यं बृहट्टीकरणं, यस्य आस्यं मुखं नाम देवागमेत्यादिशब्दप्रारब्धस्य स्तोत्रस्य स्थितिनिष्ठापनं तद् यथा मङ्गलरूपं भाति भास्यति वेति तद्वदिवमपि, हे सुन्दर । श्लेषोपमालङ्कारः ॥ ६७ ॥ स मायातः समायातः स्राग् दिवश्चादिवन्धुवाक् । कौतुकं कौ तु कस्मान्न कृतवान् कृतवाञ्छनः ।। ६८ ।। स मायात इति । स आदिः प्रथमजातश्चासौ बन्धुर्भ्राता चेति वाङ् नाम यस्य सः, को पृथिव्यां कृतं वाञ्छनं येन सः, मायातो विक्रियया कृत्वा त्राक् शीघ्रमेव दिवः स्वर्णात् परामर्श करके अपने निर्दुष्ट कर्तव्यका निर्धारण करते हुए उसका स्वयंवर -विधान करना चाहते हैं ।। ६६ ॥ अन्वय : तेन ईहितं शान्तिवर्मतया अतिहितं तत्त्वार्थभाष्य यस्य देवागमस्थितिः भाति । अर्थ : जिस स्वयंवरको वह करना चाहता है, वह स्वयंवर - मण्डप शांतिवर्मा द्वारा बनाया हुआ है और तत्त्वार्थ भाष्यके समान सुन्दर द्वार रखता है । देवागम हो उसकी स्थिति है । अर्थात् तत्त्वार्थ-भाष्य देवागम- स्तोत्र द्वारा प्रारम्भ होता है और यह भी देवताओंके आगमन सहित है ॥ ६७ ॥ Jain Education International अन्वय : स: आदिबन्धु वाक् त्राग् दिवः मायातः कृतवाञ्छनः समायातः को तृ कौतुकं कस्मात् न कृतवान् । इस राज का बड़ा भाई वह देव इस मंडपको बनाने के लिए अपनी महिमा For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy