SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १६४ जयोदय-महाकाव्यम् [ ६२ खाद्यर्वा पूर्णा गुणवती विलासविभ्रमादिवती । पक्षे रुचिकारकत्वात् खायोचितगुणवती वा सम्पन्नाऽभूत् । या दर्शनेन अवलोकनमात्रेणव, किं पुनरास्वादनेन तनुभृतां प्राणिनां मनस्विनां वा संकलितः सम्पादितो मूनों मस्तकस्य निघूर्णना यया सा संकलितमूर्धनिघूर्णा । यां दृष्ट्वा प्रमत्तभावेन शिरश्चालनं क्रियते जनैरित्यर्थः । एतादृशीमिमका यः सुकृतवित्ती पुण्यधनो जनः सम्पादितपुण्यधनो नरः संक्रोणातु, इत्येवं कृत्वा ग्राहकान् समाह्वयति । रूपकालङ्कारः ॥ ६०-६१ ॥ द्वितीयमुत्पाद्य पदादिकस्यापहत्य धात्राऽनुपमत्वमस्याः । समोदनस्यात्र भवादृशस्य प्रयुक्तये सूपमताऽऽपि शस्य ।। ६२ ।। द्वितीयमिति। हे शस्य प्रशंसनीय, अस्या राजकुमार्याः पवादिकस्य अवयवस्य द्वितीयमपरमुत्पाद्य निर्माय धात्रा वेधसा, अस्या अनुपमत्वमपहृत्य, यदि पदप्रभृतेरपरमनं न स्यात्तवा पुनः क्वोपमानं लभेतेति । अथवा, उपमा प्रशंसा, अनुपमत्वमप्रशस्यत्वमपहृत्य तावदस्मिल्लोके भवादशस्य समोवनस्य मोवसहितस्य सम्यगोदनस्य भक्तस्य वा प्रयुक्तये प्रयोगार्थ सुन्वर्युपमा यस्य स सूपमः, तस्य भावः सूपमता, अत्र बालायामपि आपि प्राप्ता । यद्वा सूपस्य बालिकास्यस्य व्यअनस्य मतं सिद्धान्तो यस्याः सा सूपमता सा वाऽपि प्राप्ता। दूसरा अर्थ : सुलोचन मिष्टान्नका भण्डार है। इसको श्रोणी तो 'महती' नामक मिठाई है । कुचयुगल मोदक ( लड्डू ) हैं। त्रिवली जलेबी है। कपोलघेवर है। अधर रसगुल्ला है और हास्य दुग्ध है । इसलिए हे राजाओंके कर्णधार जयकुमार ! विश्वविश्रुत यह कामरूपी हलवाई पुकार रहा है कि जिसके पास पुण्यरूप धन हो, वह इस मिठाईरूप कुमारीको खरीदे । यह दर्शनामात्रसे देहधारी मानवोंके सिरोंकी घूर्णित किये देती है और अखिल व्यञ्जनों ( पक्वानों और सुन्दर अवयवों) से सम्पन्न, अतएव गुणवती है ।। ६०-६१ ॥ ५ अन्वय : हे शस्य अस्याः पदादिकस्य द्वितीयम् उत्पाद्य धात्रा अनुपमत्वम् अपहृत्य अत्र समोदनस्य भवादृशस्य प्रयुक्तये सूपमता आपि । अर्थ : हे प्रशंसनीय राजन्, विधाताने इस राजकुमारीके पैर, हाथ आदिके जोड़े बनाकर इसकी अनुपमताका गर्व खर्व कर दिया और तुम जैसे मोदसम्पन्न महापुरुषके प्रयोगके लिए उपमा देनेका अवसर प्राप्त कर लिया। दूसरा अर्थ : तुम्हारे सदश सुन्दर भातके लिए ( सम् + ओदनस्य ) सुलोचना दालका काम करनेवाली (सूप-दाल + मता - सिद्धान्त जिसका ) है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy