SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १६२ जयोदय-महाकाव्यम् [५८-५९ सुभगा हि कृता यत्नाद्विधिनाऽथ प्रियंवदः । दत्त्वा स्मरो विलासादि सुवर्ण सुरभीत्यदः ॥ ५८॥ सुभगेति । सा कुमारी, विधिना वेपसा यत्नात् परिश्रमात् सुभगाऽतिसुन्दरी कृता सम्पादिता, अथ च स्मरः कामदेवो विलासो नेत्रविक्रमादि आदिर्यस्य तद्विलासादि दत्त्वा अर्पयित्वा सुवर्ण च सुरभि चेत्यदः प्रियं वदतीत्येवंशीलः सञ्जायत इत्युपरिष्टात् । यदा सवर्ण सुगन्धयुक्तं भवेत्तदा अत्युत्तमं भवति । तथा चेयं कन्या सुन्दरी सती विलासादियुक्ता अधुनाऽतीव श्लाघनीयेत्यर्थः । तद्गुणालङ्कारः ।। ५८ ॥ सुवर्णमूर्तिः प्रागेव यौवनेनाधुनाऽश्चिता । अद्भुतां लभते शोभा सिन्दूरेणेव संस्कृता ।। ५९ ॥ सुवर्णमूर्तिरिति । सुवर्णा शोभनाकारा मूर्तिस्तनुर्यस्याः सा, सुवर्णमूर्तिस्तु तावदेषा प्रागेव बाल्य एव सजाता, अधुना पुनर्योवनेन अञ्चिता पूजिता सती किल अद्भुतामभूतपूर्वा शोभां लभते । यथा सौभाग्यसूचकेन सिन्दूरेण संस्कृताऽनुभाविता काञ्चनस्य मूर्तिः परमां शोभां लभते तथैवेत्यर्थः । श्लेषोपमालङ्कारः ॥ ५९ ॥ एवं पृथक् पृथगुक्त्वा अधुना तदुपसंहारः क्रियते भी यौवनका आरम्भ निखर उठता था ।। ५७ ॥ अन्वय : विधिना सा यत्नात् सुभगा कृता। अथ स्मरः विलासादि दत्त्वा सुवर्ण सुरभि इति अदः प्रियंवदः ( समायते ) हि । ____अर्थ : विधाताने उस कुमारीको अतिसुन्दरीके रूपमें बनाया। फिर कामदेव तो निश्चय ही उसमें विलासादि स्त्री-विभ्रमोंको अर्पणकर 'सोने में सुगंध' इस प्रिय सूक्तिको बोलनेवाला बन जाता है, अर्थात् सुन्दर युवती में विभ्रमादि देकर कामदेवने 'सोनेमें सुगन्धि' यह कहावत चरितार्थ कर दी ॥ ५८ ॥ ___अन्वय : ( या ) प्राग् एव सुवर्णमूर्तिः ( सा ) अधुना यौवनेन अञ्चिता सिन्दूरेण संस्कृता इव अद्भुतां शोभा लभते । अर्थ : जो सुलोचना प्रारम्भसे ही सुवर्ण ( अच्छी शोभावाली या सोने-) की मूर्ति है, वह इस समय तो सिन्दूरसे संस्कृत होकर अपूर्व ही शोभा धारण कर रही है ॥ ५९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy