SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ४८-४९ ] तृतीयः सर्गः विधिर्येनाभ्युपायेन नाभिवापीं निखातवान् । लोमलाजिच्छलात्सैषा कुशिकैवाऽथवा भवेत् ॥ ४८ ॥ १५७ विधिरिति । अथवा विकल्पान्तरे, विधिः धाता अदृष्टविशेषो येन केनाभ्युपायेन साधनेन नाभिरेव वापी वीधिका तां निखातवान् चखान । लोमलाजिच्छला रोमपङि क्तव्याजात् सा चैषा कुशिका कुदालिकैव भवेदिति सम्भाव्यते । यतः कुशिकामन्तरा एता - वृश्या गभीरनाभ्याः खातुमशक्यत्वात् । रूपकोत्प्रेक्षालङ्कारौ ॥ ४८ ॥ व्यञ्जनेष्विव सौन्दर्यमात्रारोपावसान कौ । विसर्गौ स्तन सन्देशात् स्मरेणोद्देशितावितः ।। ४९ ।। व्यञ्जनेष्विति । इतः सुलोचनायाः शरीरे व्यञ्जनेष्ववयवेषु स्मरेण कामेन सौन्दर्यमात्रारोपेऽवसानं ययोस्तौ रमणीयतारोपणपरिणामो, स्तनसन्देशात् पयोधरयुग्ममिषात् सौन्दर्यमात्रारोपावसानकालिको विसर्गों बिन्दुद्वयात्मकौ, उद्देशितो निर्दिष्टौ । अयं भावःनिर्माणं तु पूर्वमेव जातम् । अधुना यौवनारम्भमपेक्ष्य रतिपतिना सौन्दर्यमेव दीयत इति मात्रशब्दार्थः । किञ्च, व्यञ्जनेषु ककारादिषु सौन्दर्यपूर्वकं मात्रारोपः कृतोऽकारादिस्वराणां संयोगः कृत इति । यथा बालः प्रथमं वर्णमालामभ्यस्य पुनर्व्य अनेषु स्वरान् योज अन्वय : अथवा विधिः येन अभ्युपायेन नाभिवापों निखातवान्, लोमला जिच्छलात् सा एषा कुशिका एव भवेत् । अर्थ : अथवा ब्रह्मदेवने जिस साधनसे इसकी नाभिरूप बावड़ीको खोदा, रोमराजिके व्याज से यह वह कुदाली ही वहाँ पड़ी रह गयी हो। बिना कुदालीके ऐसी गहरी नाभि खोदना संभव नहीं, यह भाव है ॥ ४८ ॥ अन्वय : इतः स्मरेण स्तनसम्देशात् व्यञ्जनेषु सौन्दर्यमात्रारोपावसानको इव विसगों उद्देशिती । अर्थ : इस बाला के शरीर में कामदेवने स्तनद्वयके व्याजसे व्यञ्जनों ( स्वररहित अक्षरों या अवयवों) में सौन्दर्यमात्रके आरोपण के अवसानसूचककी तरह दो विसर्ग निर्दिष्ट कर दिये हैं । अर्थात् जैसे सौन्दर्यविहीन व्यञ्जनोंमें सौन्दर्य के आधानके लिए मात्राएँ ( अ, आ आदि ) लगायी जाती हैं और उन मात्राओंका अन्त विसर्ग ( : ) में हो जाता है, वैसे ही ब्रह्मदेवने बनाये इस बालाके शरीरके अवयवों (व्यञ्जनों ) में सौन्दर्यकी मात्राएँ भरते हुए उसकी समाप्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy