SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ जयोदय- महाकाव्यम् [ २६-२७ भवादृशां कष्टमदुष्टदैव श्रियां क्व सम्भाव्यमहो सदैव । अथो पथायातल्या तथापि न क्षेमपृच्छाऽनुचितास्तु सापि ।। २६ ।। १४६ भवादृशामिति । भवादृशां त्वत्तुल्यानां न दुष्टं च तद्देवं भाग्यं पुण्यकर्म तस्य श्रीः शोभा येषां तेषां पुण्यात्मनामित्यर्थः । सदैव नित्यमेव कष्टं दुःखं क्व सम्भाव्यं न कदाचि - दपीति भावः । तथापि पथायाततया वृद्धपरम्परासम्मततया सा क्षेमस्य कुशलस्य पृच्छा तव कुशलमस्ति नवेति जिज्ञासा नानुचिता अस्तु ॥ २६ ॥ पद्धयामहो कमलकोमलतां हसद्भयां किं कौशलं श्रयसि कौशलमाश्रयद्भयाम् । वैरीश - वाजि - शफराजिभिरप्यगम्यां श्रीदेहलीं नृवर नः सुतरामरं यान् ॥ २७ ॥ पधामिति । हे नृवर, वैरोशानामरिनृपाणां ये वाजिनोऽश्वास्तेषां शफराजयः खुरलेखास्ताभिरपि अगम्यामनुल्लङ्घनीयां नोऽस्माकं श्रीदेहली कौ पृथिव्यां मार्गसंभूतायां शरं तेजनकमाश्रयद्भूयामिताभ्यां कमलकोमलतामपि हसद्भयां तिरस्कुर्वद्भयां पां चरणाभ्यां सुतरामत्यन्तम् अरमविलम्बेन यान् गच्छन् सन् किमिति ह्यनिर्वचनीयं कौशलं चातुर्यं श्रयसि सेवसे । अहो इत्याश्चर्ये । अपरिचितायापि ईदृक् सम्भाषणं भूपतेराभिजात्यं व्यनक्ति ॥ २७ ॥ अन्वय : अहो सदा एव अदुष्टदेवश्रियां भवादृशां कष्टं क्व संभाव्यम् ? तथापि अथो पायाततया सा क्षेमपृच्छा अपि अनुचिता न अस्तु । अर्थ : यद्यपि आपसदृश पुण्यवानोंको सदैव किसी भी प्रकारके कष्टकी संभावना नहीं होती । फिर भी अब यह पूछना कि यात्रामें किसी प्रकारकी कोई कष्ट तो नहीं हुआ, अनुचित नहीं होगा, क्योंकि ऐसा पूछनेकी परम्परागत पद्धति जो है ॥ २६ ॥ अन्वय : हे नृवर ! अहो कमलकोमलतां हसद्भयां पद्भ्यां कौशलम् आश्रयद्भयां वैशवाजिशफराजिभिः अपि अगम्यां नः श्रीदेहलीं सुतराम् अरं यान् कि कौशलं श्रयसि । अर्थ : हे मनुष्यश्रेष्ठ ! हमें आश्चर्य होता है कि कमलकी कोमलताको भी हँसने वाले सुकोमल चरणोंसे रास्ते में काँटोंपर चलकर आनेवाले आप, शत्रुओंके घोड़ोंके खुरोंसे भी अगम्या हमारी वज्रमयी द्वार देहलीपर शीघ्रतापूर्वक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy