SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १३८ जयोदय-महाकाव्यम् [१२ कामवत् स्मृतिसमुद्भवत्वतश्चाबलोद्ध तिसमाश्रयत्वतः । निर्णयः खलु समुन्नतत्वतः कस्य वा रतिकरो न तत्वतः ।। १२ ॥ कामवदिति । यस्यां सभायां सातो निर्णयः प्रकरणनिष्कर्षः कामवत् मनोभूसदृशः । तद्यथा--निर्णयस्य स्मृति म संहिताल्यः शास्त्रविशेषस्ततः समुद्भवत्वतो नीतिशास्त्रमवलम्ब्य निर्णयकारित्वात् सभायाः। कामश्च स्मृतेः स्मरणात् समुद्भवत्येव । निर्णयः किल अबलानां बलहीनानामुद्धृतिरुद्धारस्तस्याः सम्यगाश्रयोऽधिकरणं तस्य भावस्तत्त्वात् । राजसभाया दुर्बलानां परिरक्षणात्मकत्वात् । कामस्त्वबला स्त्री तस्या उद्धृतिरङ्गीकरणं तस्याः समाश्रयो भवत्येव । निर्णयस्य समुन्नतत्वाद् उदारभावतया उत्तमत्वात्, कामस्य च मुत्सहितः समुच्चासौ नतो नम्रो येन स समुन्नतस्तस्य भावस्तत्त्वात् । प्रसन्नतापूर्वकानुनयविनयादिकारकत्वावित्यर्थः । एवं कामस्य तुल्यतया निर्णयः कस्य वादिनः प्रतिवादिनोऽपि रतिकरः प्रीतिकरः। पक्षे रागसम्पादकः । न खलु इति काको, तस्मात् सर्वस्यापि रतिकर इति। तस्यां सभायां सातस्य निर्णयस्य यथार्थतया उभयपक्षस्यापि रुचिकरत्वमासोदित्यर्थः। तत्त्वतो वस्तुतः यद्वा नतत्वतो मृदुत्वाखेतोः कस्य वारतिकरः अप्रीतिदायको न कस्यापीत्यर्थः । श्लेषोपमालङ्कारः ॥ १२॥ कविता सुन्दरतायुक्त उपमादि अलंकारोंसे समन्वित होती है या स्त्री नूपुरादि सुन्दर आभूषणोंसे युक्त होती है, उसी प्रकार सभा भी समुचित और परिमित कालतक होती थी। कवितामें अच्छे-अच्छे छन्द हुआ करते हैं या स्त्री समीचीन आचरणशील होती है, उसी प्रकार सभा भी समीचीन चरित्रवाले लोगोंके वैभवसे संपन्न थी ॥ ११ ॥ ____ अन्वय : ( तत्सभायाः ) स्मृतिसमुद्भवत्वतः अबलोद्धतिसमाश्रयत्वतः समुन्नतत्वतः तत्त्वतः कस्यचित् रतिकरः न बभूव । अर्थ : कामदेवके समान उस भव्य सभाका निर्णय पक्ष या विपक्ष किसे यथार्थतः रुचिकर नहीं होता था ? अर्थात् सभीको रुचिकर होता था। निर्णय निश्चय ही कामवत् था, क्योंकि जिस प्रकार काम स्मृतिसे उत्पन्न होता है उसी प्रकार उस सभाका निर्णय भी स्मृतिशास्त्रके आधारपर होता था। काम अबलाओंका समादर करनेवाला होता है तो उस सभामें भी निर्बलोंके उद्धारकी बात सोची जाती थी। इसी तरह जैसे काम प्रसन्नतायुक्त नम्रताका उत्पादक होता है, वैसे ही वहाँका निर्णय भी उच्च आदर्शको लिये हए होता था॥ १२ ॥ www.jainelibrary.org For Private & Personal Use Only Jain Education International
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy