SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १३४ जयोदय-महाकाव्यम् [६-७ दिग्विजयकाले म्लेच्छखण्डप्रवेशावसरे म्लेच्छकुलदेवताभिः कृतं मेघडम्बरं संहृतवान् जयकुमार इति विरोधपरिहारः । विरोधाभासोऽलङ्कारः ॥५॥ बन्धुबन्धुरमनो विनोदयन् दीनहीनजनमुन्नयन्नम् । वै रिषन् रसिति वैरिसंग्रहमव्यथेऽकथि पथि स्थितोऽन्वहम् ॥ ६ ॥ बन्धुबन्धुरिति । बन्धूनां कुटुम्बिना बन्धुरमुन्नतावनतं मनश्चित्तं विनोदयन् प्रसादयन् तथा दीनहीनजनं दीनानां निःस्वानां होनानामपाङ्गानाञ्च जनं समूहम् उन्नयनुमति प्रापयन्, वैरिसंग्रहं शत्रुसमूहं रसिति शीघ्र रिषन् मारयन् सन् वै निश्चयेन, अन्वहं नित्यमेव अयं जयकुमारोऽव्यथे व्यथारहिते पथि मार्गे कष्टवजिते नीतिवम॑नि स्थितोऽकथि कथाश्रयः कृतो वृद्धैरिति शेषः ॥६॥ राजतत्वविशदस्य या स्वतः क्षीरनीरसुविवेचनावतः । साथ मानसमयं स्म रक्षति संस्तवं सुखगतात पक्षतिः ॥ ७ ।। राजतत्त्वेति । स्वतः स्वभावेनैव राजतत्त्वेन राजसभावेन विशवस्य प्रख्यातस्य । पक्षे रजतस्य दुर्वर्णस्येदं राजतं वस्तु, तस्य भावस्तत्त्वं तेन। विशवस्य निर्मलस्य। क्षीरनीरशब्दाभ्यामत्र गुणदोषौ गृहोते, तयोः सुविवेचना विचारकारिता तद्वतः । पक्षे क्षीरनीरयोआप्तपुरुषोंके प्रति विनय रखनेवाला होकर भी गविष्ठ म्लेच्छोंके कुलदेवोंद्वारा छाये जानेवाले मेघाडम्बरको संहार करता हुआ शोभित हो रहा था। विशेष : इस श्लोकके शब्दोंमें आपाततः परस्पर विरोध-सा प्रतीत होता है, जो विरोधाभास अलंकार है। अर्थात् नागसेवित अनागसेवित कैसे और वारिद-विनयाश्रय वारिदगणका संहारक कैसे हो सकता है ? ॥ ५ ॥ अन्वय : अयं बन्धुबन्धुरमनः विनोदयन् दीनहीनजनं उन्नयन् रसिति वैरिसङ्ग्रह रिषन् वै अन्वहं अव्यथे पथि स्थितः अकथि । अर्थ : यह राजा कुटुम्बियोंकी उन्नतिमें मन लगाता हुआ, दीन-हीन जनोंका उद्धार करता हुआ और शोघ्र ही शत्रुओंका नाश करता हुआ सदा निर्दोष मार्गपर स्थित था, ऐसा वृद्धजनोंने वर्णन किया है ।। ६ ।। अन्वय : अथ स्वतः क्षीरनीरसुविवेचनावत: राजतत्त्वविशदस्य या सुखगतायपक्षतिः सा मानसमयं संस्तवं रक्षति स्म । अर्थ : जैसे 'सुखगतायपक्षतिः' यानी सुन्दर खगताप्राप्तिके साधन पंखका मूल राजहंसकी मानससरोवरकी धनिष्ठताको रक्षा किया करता है, उन्हीं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy