SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ जयोदय- महाकाव्यम् [ १०२-१०३ स्वर्णमिति । इह अस्मिन प्रसङ्गे स्वर्णमेव कलितं वत्तं सुकृताय पुण्यप्राप्तये भवति किल, इत्यादिरूपेण यद्दशधा दशप्रकारं दानं प्रोक्तं तद् दुरुपायं स्वार्थभावनया प्रतिपादितम् । तद्दानं भवार्णवसेतुः संसारसमुद्रादुत्तितीर्षुः मनुष्य उज्झतु त्यजतु, यतो योग्यतैव सुकृताय पुण्याय हेतुः ॥ १०१ ॥ नैव वर्त्मपरिहासि ददात्युद्भूताय तु कदात्मने कदा | प्राणहारिणमहो स्फुरन्नयः कोऽत्र सर्पमुपतर्पयेत् स्वयम् ॥ १०२ ॥ १०४ नैवेति । वर्त्मपरिहासिणे सन्मार्गविद्वेषिणे, उद्धताय उद्दण्डाय कदात्मने कृतघ्नाय कदापि नैव ददाति । स्फुरन्नयो नीतिमान् यथा प्राणहारिणं सर्पमत्र स्वयं क उपतर्पयेत् न कोऽपीत्यर्थः । अहो इति विस्मये ।। १०२ ॥ पापकृत् । यत्र यन्निरुपयोगि तत्र तद्दानमप्यनुवदामि नार्दिताय तु सदर्चिषे घृतं सुष्ठु हीह सुविचारतः कृतम् ॥ १०३ ॥ यत्रेति । यत्र यन्निरुपयोगि तत्र तद्दानमपि पापकृत् पापकारकमनुवदामि । यथा अविताय रुग्णाय कृतं घृतं नोचितम्, किन्तु सर्दाचषे प्रदीप्ताग्नये वत्तं तदेव घृतं सुविचारतः कृतम् ॥ १०३ ॥ अर्थ : यहाँ तो सुवर्णका ही दान देना चाहिए, तभी पुण्य होगा, इस तरह की विचारधारा लेकर दस प्रकारके दान जो लोकमें प्रसिद्ध हैं, संसारसे पार होना चाहनेवाले मनुष्य को उनसे दूर ही रहना चाहिए। क्योंकि पुण्यका कारण तो योग्यता ही होती है ।। १०१ ॥ अन्वय : वर्त्मपरिहासिणे उद्धताय कदात्मने कदाचित् अपि तु नैव ददाति । अहो अत्र प्राणहारिणं सर्प स्वयं कः उपतर्पयेत् । अर्थ: जो सन्मार्ग की हँसी उड़ाता और उससे द्वेष करता है, जो उद्धत स्वभाव और कृतघ्न है, ऐसे पुरुषको कभी कुछ भी नहीं देना चाहिए। देखो, अपने प्राणोंका नाश करनेवाले सीपको कौन समझदार स्वयं जाकर दूध पिलायेगा ? ।। १०२ ॥ अन्वय : यत्र यत् निरुपयोगि तत्र तत् दानम् अपि ( अहं ) पापकृत् अनुवदामि । यतो हि इह सुविचारतः कृतं सदचषे घृतं सुष्ठु न तु अदिताय । अर्थ : जहाँ जो वस्तु अनुपयोगी है, प्रत्युत हानिकर है, वहाँ उसे देना भी पापकारी होता है । क्योंकि जिसकी जठराग्नि प्रज्वलित है, उसीको विचारपूर्वक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy