SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ जयोदय-महाकाव्यम् [८७-८९ धेनुरस्ति महतीह देवता तच्छकृत्प्रस्रवणे निषेवता । प्राप्यते सुशुचितेति भक्षणं हा तयोस्तदिति मौढयलक्षणम् ।। ८७ ॥ धेरिति । इह लोके धेनुर्गाः महती देवताऽस्ति, अतस्तस्याः शकृच्च प्रस्रवणश्व तच्छकृत्प्रस्रवणे गोमयगोमूत्रे सेवमानेन नरेण सुशुचिता पवित्रता प्राप्यते, इति मत्वा यत्तयोर्भक्षणं तन्मौढ्यलक्षणमस्ति, हेति खेदे ॥ ८७ ॥ न त्रिवर्गविषये नियोगिनी नापवर्गपथि चोपयोगिनी । श्राद्धतर्पणमुखा समुद्धता भूरिशो भवति लोकमूर्खता ।। ८८ ।। न त्रिवर्गेति । श्राद्धश्च तर्पणञ्च मुखं यस्याः सा श्राद्धतर्पणप्रमुखा क्रिया अर्हन्मतेन त्रिवर्गविषये धर्मादिविषये नियोगिनी न, च अपवर्गपथि मोक्षमार्गे उपयोगिनी न, न च त्रिवर्गमार्गे समुपयोगिनी । अत: सा भूरिशः समुद्धता लोकमूर्खता भवति ॥ ८८ ॥ सम्पठन्ति मृगचर्म शर्मणे चौर्णवस्त्रमथवा सुकर्मणे । इत्यनेकविधमत्यघास्पदमस्ति मौढयमिह शुद्धिसम्पदः ।। ८९ ॥ सम्पठन्तीति । ये जना मृगचर्म शर्मणे कल्याणाय भवति अथवा और्णवस्त्रं सुकर्मणे चक्षु है। अर्थात् आगममें जो काम जिस तरह करना बताया है, उसे उसी तरह विवेकपूर्वक किया जाय ।। ८६ ॥ अन्वय : इह धेनुः महती देवता अस्ति । तच्छकृत्प्रस्रवणे निषेवता सुशुचिता प्राप्यते इति ( मत्वा ) तयोः ( यत् ) भक्षणं तत् मोढयलक्षणम् । __ अर्थ : इस भूतलपर गाय बहुत उत्तम देवता है, इसलिए उसके गोमय और गोमूत्रका सेवन करनेवाला पुरुष पवित्रताको प्राप्त होता है। किन्तु ऐसा मानकर यदि कोई गोमय और गोमूत्रका भक्षण करता है, तो खेद है कि वह अविचारिताका लक्षण है ।। ८७ ॥ अन्वय : श्राद्धतर्पणामुखा ( क्रिया ) न त्रिवर्गविषये नियोगिनी, न च अपवर्गपथि उपयोगिनी। सा भूरिशः समुद्धता लोकमूढता भवति । अर्थ : श्राद्ध, तर्पण आदि क्रियाएँ अर्हत्-मतसे धर्म-अर्थ-कामरूप त्रिवर्गके लिए विधेय नहीं हैं और न वे अपवर्गके लिए ही उपयोगी हैं। ऐसी सारी क्रियाएं बहुत बड़ी, सर्वाधिक लोकमूढता है ।। ८८ ॥ अन्वय : ( ये ) मृगचर्म शर्मणे अथवा और्णवस्त्रं सुकर्मणे संपठन्ति, इति अनेकविधम् अत्यघास्पदम्, इह शुद्धिसम्पदः मोठ्यं ( च ) अस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy