SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ जयोदय- महाकाव्यम् [ ८३-८४ शौक्तिकेति । शुक्तिकायां भवं शौक्तिकं मौक्तिकम्, एणस्य मद एणमवकः एतौ आदी येषां ते तेषु इतो लोके निर्जुगुप्साया भावो नर्जुगुप्स्यं तस्माद् ग्लानिरहितत्वादेव प्राशुकत्वं निर्दोषत्वमस्ति पुनर्नोऽस्माकं मध्ये घृणोद्धरणमात्रवस्तुन: सङ्ग्रहे को न संवदति ? सर्व एव संवदतीत्यर्थः ॥ ८२ ॥ ९६ स्थातुमिष्टफलकादि शोच्यते कीदृगेतदिति केन वोच्यते । वाति किन्तु दुरितावधीरणः सर्वतोऽपि पवमान ईरणः || ८३ ॥ स्थातुमिति । इष्टफलकादि काष्ठपाषाणादि यदा स्थातुमिष्यते तवंतत् कीदृगिति केन शोच्यते चिन्त्यते, केन वोच्यते कथ्यते, न केनापीत्यर्थः । किन्तु दुरितमवधीरयतीति दुरितावधीरणः पापप्रलोक्क: पवमानः पवित्रताकर ईरणो वायुः सर्वतो वाति वहति ॥ ८३ ॥ भो यदा स्ववमीक्षितं सदान्नादिशुद्धमिति विद्धि संविदा | भाव एव भविनां वरो विधिः सर्वतो ह्यपरथाऽऽगसां निधिः ।। ८४ ।। भो यदेति । भो सज्जन, अन्नादिखाद्यवस्तु यथा स्ववशं शक्त्यनुसारमीक्षितं सत् शुद्धं भवति इति संविदा सम्यग्बुद्धधा विद्धि जानीहि । यतो भाव एव भविनां छद्मस्थानां अर्थ : फिर मोती, कस्तूरी आदि पदार्थोंमें तो घृणाभावरूप निर्जुगुप्साकी कारण निर्दोषता स्पष्ट ही है । हम लोगोंके बीच कौन ऐसा व्यक्ति है जो निर्घृण वस्तुओंके संग्रहका समर्थन नहीं करता ॥ ८२ ॥ अन्वय : स्थातुं एतत् इष्टफलकादि कीदृक् इति केन शोच्यते, केन वा उच्यते ? किन्तु दुरितावधीरणः पवमानः ईरणः सर्वतः अपि वाति । अर्थ : जब हम लोग कहीं भी ईंट, पत्थर आदि पर बैठना चाहते हैं तो वह ईंट, पत्थर आदि बैठने योग्य है या नहीं, यह कौन विचार करता है या कौन कहता है ? सब वस्तुओंको पवित्र करनेवाली वायु सर्वत्र बहती ही रहती 11 23 11 अन्वय : भो ! यथा स्ववशम् ईक्षितम् अन्नादि संविदा शुद्धं विद्धि । हि भावः एव भविनां वरः विधिः । अपरथा सर्वतः आगशम् निधिः । अर्थ : भाई ! जहाँतक अपना वश चले, वहाँतक अपनी जानकारी में अपनी शक्तिभर देखी-समझी अन्नादि वस्तुओंको शुद्ध ही समझो। कारण संसारी आत्माओं के लिए भाव ही श्रेष्ठ विधि है -कुल करनेयोग्य है । नहीं तो फिर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy