SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ८१-८२ ] द्वितीयः सर्गः ___ अम्भसेति । समुचितेन निर्मलेन, अम्भसा जलेन भालनाविक्षालितमंधुकं बस्त्रमनकं मलजितं परिपठचते कथ्यते । कि वारिणि चारितं जलनिक्षिप्तमुखलं काष्ठोलखलं सापूमा चित् सज्जनबुद्धिः शुधि निर्दोषं न सम्प्रपश्यति किम्, अपि तु पश्यति ॥ ८॥ किडिमादिपरिशोधनेऽनलं संवदेदधिपदं समुज्ज्वलम् । शेसषी श्रुतरसिन् सुराज ते स्वर्णमग्निकलितं हि राजते ।। ८१ ।। किट्टिमादीति । हे अतरसिन् शास्त्रसारण, हे सुराज ते शेमुषी तव मतिरषिपदं पचास्थानं किट्टिमादेः परिशोषमं तस्मिन् मलापहरणे समुज्ज्वलं निर्दोषं संवदेत् स्वीकुर्यात् । हि यतः 'स्वर्णमग्निफलितं वह्नितापितमेव राजते शोभते, नान्यथेति भावः ॥ ८१ ॥ शौक्तिकैणमदकादिकेष्वितः प्राशुकत्वमथनैर्जुगुप्स्यतः । को न संवदति सद्महे पुनों घृणोद्धरणमात्रवस्तुनः ॥ ८२ ।। अन्वय : च समुचितेन अम्भसा अंशुकक्षालनादि अनकं परिपठ्यते । हि साधुचिद् वारिचारितं उदूखलं शुचि किं न सम्प्रपश्यति । अर्थ : निर्मल जलसे धोये वस्त्रादिक निर्दोष माने जाते हैं। क्या सभी सज्जनोंकी बुद्धि यह स्वीकार नहीं करती कि जलमें कुछ दिन पड़ा उदूखल निर्दोष होता है, अर्थात् उसे पुनः धोनेको आवश्यकता नहीं होती। विशेष : गृहस्थोंके यहाँ लकड़ीका जो ऊखल होता है, उसे बनवाकर तत्काल काममें ले लिया जाय तो वह बीध जाता है । अतः उसे दस-पन्द्रह दिनोंके लिए किसी जलाशयमें रखकर बादमें काममें लाया जाता है, ताकि वह बीघता नहीं॥८॥ अन्वयः हे श्रुतरसिन् सुराज! ते शेमुषी किट्टिमादिपरिशोधने अनलम् अधिपदं समुज्ज्वलं संवदेत् । हि स्वर्णम् अग्निकलितं राजते । अर्थ : हे शास्त्राध्ययनमें रस लेनेवाले भव्य पुरुष! तुम्हारी बुद्धि कीट आदिके हटानेके लिए उज्ज्वल अग्निको समुचित स्वीकार करेगी। कारण, अग्निके द्वारा तपाया गया सुवर्ण हो चमकदार बनता है ॥ ८१ ॥ अन्वय : अथ शौक्तिकणमदकादिषु इतः नैर्जुगुप्स्यतः प्राशुकत्वं पुनः ( अस्ति ) । नः धृणोद्धरणमात्रवस्तुनः सङ्ग्रहे कः न संवदति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy