SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ७६ ७७ ] द्वितीयः सर्गः ९३ किन्तु भोगानां विनियोगं बिर्भात तादृशं मनो यस्य स भोगासक्तचित्तो ना गृहस्थो हृदयं निर्विषयं कर्तुमशक्तोऽपि सद् यथा स्यात्तथा इह आचरेत्, शरीरवाङ्मनोभिलोकानुकूलमाचरेदित्याशयः । यतो देशनाकृता श्रीमताऽर्हता सदाचारे प्रथमधर्मता मता स्वीकृता ।। ७५ ।। भस्मवह्निसमयाम्बुगोमया नैर्जुगुप्स्य सुसमीरणाशयाः । ऐहिकव्यवहृतौ तु संविधाकारिणी परिविशुद्धिरष्टधा ॥ ७६ ॥ भस्मेति । ऐहिका व्यवहृतिस्तस्यां लौकिकव्यवहारे संविधाकारिणी सौविध्य विधायिनी परिविशुद्धिः पवित्रता भस्म वह्नि समय जल-गोमय ग्लान्यभाव- शुद्ध वायु-शुद्धचित्तताभेदः अष्टधाऽष्टप्रकारा, मतेति शेषः ॥ ७६ ॥ शोधयन्तु सुधियो यथोदितं वर्तनादि परिणामतो हितम् । भस्मना किममुना परिष्कृतं धान्यमस्त्य घुणितं न साम्प्रतम् ॥ ७७ शोधयन्त्विति । अमुना भस्मना परिष्कृतं संसृष्टं धान्यं गोधूमादिकमधुणितं कीटानुवेधरहितं साम्प्रतमुचितं न भवति किम् अपि तु भवत्येव । अतः सुधियो बुद्धिमन्तोऽमुना यथोदितं परिणामतो हितं शुद्धिसम्पादकं वर्तनादि पात्रादि शोधयन्तु मार्जयन्तु ।। ७७ ।। अर्थ : यद्यपि भावनाकी पवित्रता सदा कल्याणके लिए ही कही गयी है; फिर भी भोगाधीन मनवाले गृहस्थको चाहिए कि वह कमसे कम सदाचारका अवश्य ध्यान रखे अर्थात् भले पुरुषोंको अच्छी लगनेवाली चेष्टा, आचरण किया करे। क्योंकि देखना करनेवाले भगवान् सर्वज्ञने सदाचारको हो प्रथम धर्म बताया है ॥ ७५ ॥ अन्वय : ऐहिकव्यवहृतौ तु संविधाकारिणी परिविशुद्धिः भस्मवह्निसमयाम्बुगोमयाः नैर्जुगुप्स्यसुसमीरणाशयाः इति अष्टधा ( मता ) | अर्थ : लौकिक व्यवहारमें सुविधा लानेवाली पवित्रताएँ भस्म, अग्नि, काल, जल, गोबर, ग्लानिका न होना, हवा और भाव शुद्ध होना इस तरह आठ प्रकारकी बतायी गयी हैं ॥ ७६ ॥ अन्वय : सुधियः परिणामतः हितं यथोदितं वर्तनादि भस्मना शोधयन्तु । सांप्रतं अमुना परिष्कृतं धान्यं किम् अधुणितं नास्ति । अर्थ : विद्वानोंको चाहिए कि अपने उच्छिष्ट बरतन आदिको यथोचित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy