SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ जयोदय-महाकाव्यम् [ ६४-६५ अशितमन्नम् आममजीर्णकरं भवति, किन्तु तदेव भस्मकरुजे भस्मकरोगिणे परं हितं भवति ॥ ६३ ॥ नानुयोगसमयेष्विवादरः स्यान्निमित्तकमुखेषु भो नर । वाक्तया समुदितेषु चाहतां मूर्धवत् क्व पदयोः सदङ्गता ॥ ६४ ॥ नानुयोगसमयेष्विति । भो नर, अर्हतां वाक्तया समुदितेषु निमित्तकमुखेषु शास्त्रेषु, अनुयोगसमयेष्विव आदरो न स्याद् यथाऽङ्गत्वेऽपि सति पदयोश्चरणयोः मूर्धवत् सवङ्गता न भवति ॥ ६४ ॥ ज्ञाप्यमाप्यमथ हाप्यमप्यदः श्रीगिरोऽपि समियाद्वशंवदः । मातुरुच्चरणमात्रतो वुचीत्यादि सङ्कलितुमेति किन्नुचित् ॥ ६५ ॥ ज्ञाप्यमिति । वशंवदो ज्ञानवाजनः श्रीगिरो जिनवाण्या अपि ज्ञाप्यं ज्ञानयोग्यम्, आप्यं स्वीकार्यम्, अथ च हाप्यं हानयोग्यमित्यवस्त्रिप्रकारं कथनं समियात् प्राप्नुयात् । यथा मातुरुच्चारणमात्रत एव वुचीत्याविपदं सङ्कलितुं संग्रहीतुं बुद्धिरेति किन्नुचित, अपि तु नैति । वुचीत्यादिपदं तु केवलं शिशोः सम्भालनाय कथ्यते ॥ ६५ ॥ नहीं। क्योंकि अतिमात्रामें भोजन करना आमरोगकारक होनेसे निषिद्ध कहा गया है; फिर भी जिसे भस्मक-रोग हो गया है, उसके लिए तो वह हितकर ही होता है ।। ६३ ॥ अन्वय : भो नर ! अर्हतां वाक्तया समुदितेषु निमित्त कमुखेषु अनुयोगसमयेषु इत्र आदरः न स्यात् । हि पदयोः मूर्धवत् सदङ्गता क्व ? __ अर्थ : भाई ! निमित्तशास्त्र आदि भी भगवान्की वाणीके भीतर हो आये हुए हैं, फिर भी उनमें प्रथमानुयोगादि शास्त्रोंके समान आदरणीय नहीं है। देखो, मस्तक भी शरीरका अंग है और पैर भी; फिर भी मस्तकके समान पैरोंकी सदङ्गता नहीं होती.।।.६४ ॥ ..... अन्वय : वशंवदः श्रीगिरः अपि ज्ञाप्यम् आप्यम् अथ हाप्यम् अपि अदः समियात् । मातुः उच्चरणमात्रतः वुचि इत्यादि सङ्कलितुं ( बुद्धिः ) किन्नुचित् एति । ___अर्थ : समझदार पुरुषको याद रखना चाहिए कि भगवान् अरहंतकी वाणीमें भी जाननेयोग्य, प्राप्त करनेयोग्य और छोड़नेयोग्य ऐसा तीन तरहका कथन आता है। देखें, माताएं अपने छोटे बच्चोंको डरानेके लिए 'वुचि आयी' आदि शब्द कहा करती हैं तो वहाँ माताकी कही बात मानकर क्या कभी वह संग्रह करनेयोग्य होती। उसका प्रयोजन बच्चेको डरानामात्र ही होता है ।। ६५ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy