SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ५७-५८ ] द्वितीयः सर्गः स्यात् । सहायिनां सहयोगिनां मनश्च प्रीतं प्रसन्नमस्तु । यतोऽङ्गमेव आद्यं सौख्यसाधन. मस्ति ।। ५६ ।। कामतन्त्रमतियत्नतः पठेद्यद्युपस्थितिरूपादिमन्मठे | तत्र तत्र इतिरन्यथा पुनः शिक्षते च हयराडुदश्ञ्चनम् ॥ ५७ ॥ ८५ कामतन्त्रमिति । उपादिमन्मठे द्वितीयाश्रमे यद्युपस्थितिरस्ति तदा कामतन्त्रमपि कामशास्त्रमपि पठेत् । अभ्यथा पुनस्तत्र तत्र कुत्र केन सह सम्पर्कः कार्यः, केन सह ear न कार्य इत्यादिप्रसङ्गे हतिः प्रवञ्चना स्यात् । यतो हयराड़ उवञ्चनमपि शिक्षत एव ।। ५७ ।। श्रीनिमित्त निगमं प्रपश्यता भाविवस्तु तदपेक्ष्यते मता । त्रागशक्यमपि शक्यते ततः संगडेन हि शिलासृतिः स्वतः ।। ५८ ।। श्रीनिमित्त निगममिति । श्रीनिमित्तं निगमं ज्योतिःशास्त्रं प्रपश्यता सता जनेन तद्भाविवस्तु अनागतमप्यपेक्ष्यते दृश्यते । ततः स्त्राक् शीघ्रं सावधानतयाऽशक्यमपि शक्यते । हि यतः संगडेन साधमेन स्वतोऽनायासेन शिलायाः सृतिश्चालनं भवति ॥ ५८ ॥ अर्थ : इसके बाद गृहस्थ मनुष्यको चाहिए कि वह आयुर्वेदशास्त्रका भी अध्ययन करे, जिससे अपनी सुख-सुविधा के मार्ग में स्वास्थ्यसे किसी तरह की बाधा न होने पाये और अपने सहयोगियोंका मन भी प्रसन्न रहे । क्योंकि शरीर ही सभी तरह के सौख्योंका मूल है ।। ५६ ॥ अन्वय : यदि उपादिमन्मठे उपस्थितिः तदा अतियत्नतः कामतन्त्रं पठेत् । यतः हयरात् उदञ्चनम् च शिक्षते । अन्यथा पुनः तत्र तत्र हतिः स्यात् । अर्थ : जैसे कि घोड़ेको उछलकूद भी सीखनी पड़ती है, वैसे ही गृहस्थाश्रम में रहनेवाले मनुष्यको कामशास्त्रका अध्ययन भी यत्नपूर्वक करना चाहिए । अन्यथा फिर अनेक प्रसंगोंमें धोखा खाना पड़ता है ॥ ५७ ॥ अन्वय : ( यतः ) श्रीनिमित्त निगम प्रपश्यता सता तत् भाविवस्तु अपेक्ष्यते । ततः स्राक् अशक्यम् अपि शक्यते । हि संगडेन शिलासृतिः स्वतः भवति । अर्थ : गृहस्थको निमित्त शास्त्र या ज्योतिष शास्त्रका अध्ययन भी करना चाहिए, जिससे यथोचित भविष्यका दर्शन हो सके । फिर उसके सहारे असंभव भी संभव बनाया जा सकता है। कारण, सांगड़े द्वारा बड़ी से बड़ी शिलाको भी हिलाया चलाया जाता है ॥ ५८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy