SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ७८ जयोदय-महाकाव्यम् [४१-४२ शिष्टमिति । ना नरस्तत्र तत्र तत्तदवसरेऽनावश्यकमपि शिष्टं शिष्टाचारविहितमाचरणम् आश्रयेत् सेवेत खलु निश्चयेन । यथा ते प्रसिद्धा दिव्यतनवो भव्यशरीरा अपि सुरा देवाः श्रीपति जिनवितुं पुरा स्नान्ति, अस्नान स्नानमकुर्वन् । 'यावत्पुरानिपातयोर्लट्' इति भूते लट् ॥ ४० ॥ श्रीमती भगवती सरस्वती लागलङ्कृतिविधौ वपुष्मतीम् । राधयेन् मतिसमाधये सुधीः शाणतो हि कृतकार्य आयुधी ॥ ४१ ॥ श्रीमतीमिति । सुधीः बुद्धिमान पुरुषः स्त्राक् शीघ्रमेव मतेः समाधिस्तस्मै बुद्धिस्थर्याय, अलङ्कृतीनां विधिस्तस्मिन्, आभरणधारणे वपुष्मती दिव्यदेहसम्पन्नां श्रीमती कान्तिमती भगः ऐश्वर्यमस्या अस्तीति भगवती सरस्वती वागधिष्ठात्री शारदा राधयेत् आराधयेत् । हि यस्माद् आयुधान्यस्य सन्तीत्यायुषी शस्त्री पुरुषः शाणतः शस्त्रीतेजनपाषाणात् कृतकार्यः कृतकृत्यो भवतीत्यर्थः ॥ ४१ ॥ संविचार्य खलु शिष्यपात्रतां शास्तुरेव मनुयोगमात्रताम् । . शास्त्रमर्थयतु सम्पदास्पदं यत्प्रसङ्गजनितार्थदं पदम् ॥ ४२ ।। अन्वय : ना तत्र तत्र खलु अनावश्यकम् अपि शिष्टम् आचरणम् आश्रयेत् । दिव्यतनवः अपि सुराः श्रीपति जिनम् अचितुं पुरा स्नान्ति इव । अर्थ : मनुष्यको चाहिए कि उस-उस कार्य में दीखनेवाले शिष्टोंके आचरणोंका, वे भले ही अनावश्यक प्रतीत हों, अनुकरण करे । देवता, दिव्य शरीरवाले होते हैं, वस्तुतः उन्हें स्नान करनेकी कोई आवश्यकता नहीं होती। फिर भी वे जिन भगवान्की पूजा करते हैं तो उससे पहले स्नान अवश्य कर लेते हैं ।। ४०॥ अन्वय : सुधीः स्राक् मतिसमाधये श्रीमतीम् अलङ्कृतिविधौ वपुष्मती भगवती सरस्वती राधयेत् । हि आयुधी शाणतः कृतकार्यः । अर्थ : समझदारको चाहिए कि शीघ्र ही अपनी बुद्धि ठिकाने रखने के लिए अलंकार-धारणके योग्य दिव्य-देहकी धारिणी श्रीमती भगवती सरस्वतीको आराधना करे, क्योंकि आयुधका धारक मनुष्य अपने शस्त्रको शाणपर चढ़ाकर ही उसके द्वारा कार्यकुशल हो पाता है ।। ४१ ।। अन्वय : सम्पदास्पदं शास्त्रं खलु शिष्यपात्रतां संविचार्य एव शास्तु। अनुयोगमात्रता संविचार्य अर्थयतु । यत् पदं प्रसङ्गजनितार्थदं भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy