SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ३८-४० ] द्वितीयः सर्गः श्रीजिनं तु मनसा सदोन्नयेत्तं च पर्वणि विशेषतोऽर्चयेत् । गेहिने हि जगतोऽनपायिनी भक्तिरेव खलु मुक्तिदायिनी ॥ ३८ ॥ श्रीजिनमिति । गेहीजनस्तु सवा मनसा श्रीजिनमुन्नयेत् चिन्तयेत् पर्वणि पर्वदिने तु तं जिनं विशेषरूपेण पूजयेत् । हि यस्मात्कारणाद् जिनस्य अनपायिनी विच्छेदरहिता भक्तिरेव गेहिने गृहस्थाय जगतः संसारान्मुक्ति ददातीति मुक्तिदायिनी मोक्षप्रदाऽस्ति, खल्विति निश्चयार्थे ॥ ३८ ॥ ७७ आत्रिकेष्टइतिहापनोद्यतः साधयेत् स्वकुलदैवताद्यतः । हेलया हि बलवीर्यमेदुरः साधयत्यनरगोचरं सुरः ॥ ३९ ॥ आत्रिकेति । अतः अत्र भवमात्रिकम् अत्रिकश्व तविष्टं तस्य हतेहपने उद्यतो लौकिकेप्सितक्षतिनाशतत्परः पुरुषः स्वकुलदेवतादि साधयेद् उपासनादिभिः प्रसादयेवित्यर्थः । हि यस्माद् बलश्च वीर्यश्व बलवीर्ये ताभ्यां मेदुरः पुष्टः सुरो देवो हेलयानायासेन, नराणां गोचरं न भवतीति अनरगोचरमतिमानुषं कार्यं साधयति सम्पाद यतीत्यर्थः ॥ ३९ ॥ शिष्टमाचरणमाश्रयेदनावश्यकं च खलु तत्र तत्र ना । श्रीपतिं जिनमिवाचितु ं पुरा स्नान्ति दिव्यतनवोऽपि ते सुराः ॥ ४० ॥ अन्वय : गेही मनसा तु सदा श्रीजिनम् उन्नयेत् । पर्वणि च तं विशेषतः अर्चयेत् । हि गेहिने अनपायिनी भक्तिरेव मुक्तिदायिनी खलु । अर्थ : गृहस्थको चाहिए कि वह मनसे सदैव जिन भगवान्‌का स्मरण किया करे । पर्वके दिनों में तो उनकी विशेष रूपसे सेवा-भक्ति करे । क्योंकि गृहस्थ के लिए निर्दोष रूपसे की गयी जिन भगवान्की भक्ति ही मुक्ति देनेवाली हुआ करती है || ३८ ॥ अन्वय : ( अतः ) आत्रिकेष्टहतिहापनोद्यतः स्वकुलदेवतादि साधयेत् । हि बलदीर्यमेदुरः सुर: अनरगोचरं हेलया साधयति । अर्थ : इसलिए लौकिक कार्यों में निर्विघ्न सफलता चाहनेवाले गृहस्थको चाहिए कि वह अपने कुलदेवता आदिको उपासना - साधना द्वारा प्रसन्न करे । क्योंकि देवता लोग मनुष्यकी अपेक्षा अधिक बल-वीर्यवाले होते हैं । जिस कामको मनुष्य नहीं कर सकता, उसे वे लीलावश कर दिखाते हैं ।। ३९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy