________________
[ १५४ ]
सुलद्धे णं माणुस्सए जम्मजीवियफले तासिं अम्मयाणं, जासि मन्ने णियगकुच्छिसंभूयाति थणदुद्धलुद्धयाति महुरसमुल्लापगार्ति मम्मणपयंपियाति थणमूलकक्खदेसमागं अभिसरमाणातिं मुद्धयाई थणयं पिबति । ततो य कोमलकमलोवमेहिं हत्थेहिं गिण्हिऊणं उच्छंगे निवेसियाई देंति ससुल्लावए पिए सुमहुरे पुणो पुणो मंजुलप्पभणिते। तं अहं णं अधन्ना, अपुन्ना, अलक्खणा, अकयपुन्ना एत्तो एगमवि न पत्ता । तं सेयं मम कल्लं पाउप्पभायाए रयणीए जलते सूरिए धणं सत्थवाहं आपुच्छित्ता धण्णेणं सत्थवाहेणं अब्भगुन्नाया समाणी सुबहुं विपुलं असणपाणखातिमसातिम उवक्खडावेत्ता सुबहु पुप्फवत्थगंधमल्लालंकारं गहाय बहूर्हि मित्तनातिनियगसयणसंबंधिपरिजणमहिलाहिं सार्द्ध संपरिबुडा जाई इमाई रायगिहस्स नगरस्स बहिया णागाणि य भूयाणि य जक्खाणि य इंदाणि य खंदाणि य रुद्दाणि य सेवाणि य वेसमणाणि य तत्थ णं बहूणं नागपडिमाण य....जाव वेसमणपडिमाण य महरिहं पुष्फच्चणियं करेत्ता जागुपायपडियाए एवं वइत्तए-'जइ णं अहं देवाणुप्पिया! दारगं वा दारिगं वा पयायामि, तो णं अहं तुभं जायं च दायं च भायं च अक्खयणिहिं च अणुवढ्वमि' त्ति कट्ट उवातियं उवाइत्तए ।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org