SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ [ १५२ ] तते णं से धण्णे सत्यवाहे रायगिहे नयरे बहूण नगरनिगमसेद्विसत्यवाहाणं अटारसण्ह य सेणिप्पसेणीण बहुसु कजेसु य कुटुंबेसु य मंतेसु य....जाव* चक्खुभूते यावि होत्था । नियगस्स वि य णं कुटुंबस्स बहुसु य कज्जेसु....जाव चक्खुभूते यावि होत्था । तत्थ णं रायगिहे नगरे विजए नामं तकरे होत्था,- पावे, चंडालरूवे, भीमतररुद्दकम्मे, आरुसियदित्तरत्तनयणे, भमरराहुवन्ने, निरणुकोसे, निरणुतावे, दारुणे, पइभए, निसंसतिए, निरणुकंपे, अहि व एगंतदिदिए, खुरे व एगंतधाराए, गिद्धे व आमिसतलिच्छे, अग्गिमिव सव्वभक्खे, जलमिव सन्त्रगाही, उकंचणचणमायानियडिकूडकवडसाइसंपओगबहुले, जूयपसंगी, मज्जपसंगी, भोजपसंगी, मंसपसंगी, दारुणे, हिययदारए, साहसिए, संधिच्छेयए, विस्संभघाती, परस्स दव्वहरणम्मि निच्चं अणुबद्धे, तिव्ववेरे रायगिहस्स नगरस्स बहूणि अइगमणाणि य निग्गमणाणि य दाराणि य अवदाराणि य छिडिओ य खंडिओ य नगरनिद्धमणाणि य संवट्टणाणि य निव्वदृणाणि य जूवखलयाणि य पाणागाराणि ये वेसागाराणि य तकरघराणि य सिंगाडगाणि य तियाणि य चउक्काणि य चञ्चराणि य * पृष्ठ ९९ पछि ९. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002742
Book TitleJinagam Katha Sangraha
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2008
Total Pages264
LanguageHindi
ClassificationBook_Devnagari, Canon, Agam, & agam_related_other_literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy