SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ [ १४३] कयाई च महाजणमझे पन्वयओ. 'रायपूजिओ अहं' ति गविओ पण्णवेति -" अजा छगला, तेहि य जइयव्वं " ति। नारएण निवारिओ-" मा एवं भण। समाणो वंजणाहिलावो, अत्यो पुण धण्णेसु निपतति दयापक्खण्णुमतीए य"ति। सो न पडिवज्जति। ततो तेसिं समच्छरे विवादे चट्टमाणे पन्वयओ भणति -" जइ अहं वितहवादी ततो मे जीहच्छेदो विउसाणं पुरओ, तव वा ।" नारएण भणिओ-" किं पइण्णाए ? मा अधम्म पडिचज्जह । उवज्झायस्स आदेसं अहं वण्णेमि ।" सो भणति --" अहं वा किं समईए भणामि ? अहं पि उवज्झायपुत्तो, पिउणा मम एवमातिक्खियं " ति । ततो नारएण भाणियं - " अस्थि णे तइयओ आयरियसीसो खत्तियहरिकुलप्पसूओ वसू राया उवरिचरो, तं पुच्छिमो, जणे सो लवति तं पमाणं।" पव्वइएण भणियं -" एवं भवउ " ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002742
Book TitleJinagam Katha Sangraha
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2008
Total Pages264
LanguageHindi
ClassificationBook_Devnagari, Canon, Agam, & agam_related_other_literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy