SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ [ १४२ ] तेण भणिओ" पावकम्म ! जोइसियदेवा वणप्फतीओ य पच्छण्णचारियगुज्झयां पसंति जणचरियं । सयं च परसमाणो ' न पस्सामि ' त्ति विवाडेसि छगलगं । गतो सि नरगं । अवसर " ति । नारदो य गहिअविज्जो खीरकयंबं पूएऊण गओ सयं ठाणं । वसू दक्खिणं दाउकामो भणिओ उवज्झाएण “ वसू ! पव्वयकस्स समाउयस्स रायभावं गतो सिणेहजुत्ता भविज्जासि । एसा मे दक्खिणा, अहं महंतो "त्ति । वसू य राया जातो चेईए नयरीए । खीरकदंबो य कालगतो । पव्वयओ उवज्झायत्तं करेइ । पव्ययसीसा य कयाई णारयसमीपं गया । ते पुच्छिआ नारएणं वेयपयाणं अत्यं वितहं वण्णेंति, जह – ' अजेहिं जतियव्वं ' ति, सो य अजसदो छगलेसु तिवरिस पज्जुव सिएस य बीएस वीहि-जवाणं वट्टए, पव्चयसीसा छगले भासति । नारएण चिंतियं - " वच्चामि पव्वयसमीवं । सो वितहवादी बहियन्बो, उवज्झायमरगदुक्खिओ य दट्ठव्वो " ति संपहारिऊण गतो उवज्झायगिहं । वंदिया उवज्झायिणी । पव्वयओ य संभासिओ " अप्पसोगेण होएयव्वं " ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002742
Book TitleJinagam Katha Sangraha
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2008
Total Pages264
LanguageHindi
ClassificationBook_Devnagari, Canon, Agam, & agam_related_other_literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy