________________
चिम्भडियावंसगो एगो मणुस्सो चिन्भडियाणं भरिएण सगडेण नयरं पविसइ । सो पविमंतो धुत्तेण भण्णइ-"जो एवं चिन्भडियाण सगडं खाइज्जा तस्स तुमं किं देसि ?"
ताहे सागडिएण सो धुत्तो भणिओ-" तस्साहं तं मोयगं देमि जो नगरदारण ण णिफिडइ ।"
धुत्तेण भग्णति-" तोऽहं एयं चिन्भडियासगर्ड खायामि, तुमं पुण तं मोयगं देजासि जो नगरहारेण ण नीसरति ।"
पच्छा सागडिएण. अब्भुवगए धुत्तेण सक्खिणो कया । तओ सगड अहिद्वित्ता तेसिं चिन्भडियाणं मण मणयं चाक्खत्ता चक्खित्ता पच्छा तं सागडियं मोदकं मम्गति । ताहे सागडिओ भणति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org