SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
634 Mahapuraana Uttara Puraana 404 40 448 313 384 548 123 636 81 262 36. 160 238 261 Saptavimshativaaraashi Saptavyasana Sampanna Saptavyasana Samsakti Sapta Saptaati Kunthvaadi Sapta Sthana Gatau Khyaata Saptaapi Kaanane Anyedyusaaptaabhyupamitaayu:ko Saptaabhyupamitaayu: San Saptaarani Pramaanaanga Saprataapa Prabhevaabhaat Saprashrayam Prajaanaatha Saprashrayam Sameekshyanasaphala Sarvada Vrushti Sabalam Pitara Hatyā Sa Baala Vatsaya Dhenvaa Sa Baahyaabhyantara Shuddha Sabhayastāni Drushtavaakhya - . Sa Bhavyo Ativirakt: Sannaasabhaam Bhitvaa Khagesho Sabaarya Shreshthinam Maivasamam Jananya Sannaandisamam Praanairyam Tyaajyesamam Bhaanu Shva Sanjaatasamadam Bhoopateyatmasamanantara Mevaasy Samabhaavanaaya Trpyan Samabhaashata Maayaajno Samayujata Raamen Samarchito Mahadevaih Samarpyantaam Kaltraani Samavartiinaaran Sarvaan Samavasarana Lakshmya Samabhaanayataam Vaishya Samastavrata Sampanno Samastaahaadakenasi Samastaih Shaishvam Tasy Samaah Pancha Sahasronasamaakarnnya Samutpanna Samaakarshan Rajjvaayasamaagatya Tayo: Krutvaa Samaachaara Bahibhoosa 432 Samaadishatpura Garva 506 Sampadyatiirthakrinnaam 388 Samaadhiguptanaamaanam 423 Sampoojya Vanditum Yaanti 538 168 Samaadhigupta Maasaady 162,431 Sampurna: Kimyam Sharatchashdharah 64 Samaadhigupta Yogishe Sampurnyayouvana Yaanti 406 Samaadhigupta Sanshashva 561 Sampooshya Palayaamaasa 361 Samaanaam Pancha Panchaashat 235 Samprucchhanti Sma Sarve Api 273 Samaanaam Saptaati Tasy 555 Sampratyapi Durukto Aham Samaapaadayadaakarnnya 356 Sampratyapratimaallau Vaa 168 Samaayutamitaatmaayu: 248 Sampravishyaayudhaagaaram 360 Samaaropitakodanda Sampraaptvaan Kumaaro Api 453 Samaashliishya Sukhaprashna Sampraaptardaasana Swapna 465 | Sameekshya Tam Jano Anyonyah 352 Sampraaptopaantyasanjnaanah Sameeksyaadaishika Prokta 355 Sampraapnuvanti Tatrate 172 Sameepam Prapya Bhaktyato 474 Samprapya Khechareshebhya - 356 Sameepe Chandanaaryaaya 527 Samprapya Gaganaabhogaam 188 Sameepe Tasy Tatsunu: Samprapya Chitrakootaakhyam 261 Sameepe Ramadattaapi 112 Samprapya Jeevitasyantaam 72 Samuccaasana Maaropya Samprapya Dharma Maakarnnya 360 456 157 Samutkrushtaashta Shuddhiiddha Samprapya Bahavo Nopa 508 462 Samuttaanayitum Shaktaa Samprapya Bhuktabhogaango 456 Samutpannamahaabodhih Samprapya Merumaaropya 463 472 461 302 Samudgataikchhatraadi Samprapya Patitastasmin 541 Samprapya Yuthamaaneshu Samudghatayya Sadvritta 417 542 Samprapya Youvanam Tanvi 452 106 Samudbhuten Tapasoh 226 Samprapya Raaghavaam Sopa - 266 Samudbhuto Ayamashliishya 227 Samprapya Sanayama Prapya 247 Samubhraanto Nivaaryo Anya - 506 Sampraapyopashama Bhaavam 406 Samudravijayaakhyaaya Sampraarthy Vividhaahaaraan | 323 Samudravijayaadinaam Sambandho Bandhubhih Ko Asau Samudravijayaadheesham 360 Sambhave Tava Lokaanaam 380 Samudravijayaaye Paati Sambhavayatu Pingaa 32. Samudraseenanaamaanam 350 Sambhavayantamaatmaanam 284 Sa Munis Teerthanaathena 454 Sambhootparinaamen 270 Samunmoolya Nihantum Tam Sambhoo ya Podanapure 127 Samupaavikhsadekatra 268 Sambhoo yetau Dvitiye Ahi Samupeti Rathaangesh 402 Sammatastai Maskartu 545 Samullanghi tamar yaada: 65 Sammedam Parvatam Prapya 214 Sametameva Samyaktva - 480 Sammedagiri Maasaady 83,123 Sambhavasyantara Jaate Sammedaparvate Maasam 461 Sampattirvaa Charitrasya 411 Sammedashaila Maasaady 75 235 Sampadyate Na Vetyetad 268 Samyaktvamapare Sadhah 542 Samparka Manasa Matvaa 485' Samyaktvaadichatushake na 475 135 341 222 353 56 15 260 324 34 466,
Page Text
________________ ६३४ महापुराणे उत्तरपुराणम् ४०४ ४० ४४८ ३१३ ३८४ ५४८ १२३ ६३६ ८१ २६२ ३६. १६० २३८ २६१ सप्तविंशतिवाराशिसप्तव्यसनसम्पन्ना सप्तव्यसनसंसक्ती सप्तसप्ततिकुन्थ्वादिसप्त सस्थानगतौ ख्यातसप्तापि काननेऽन्येद्युसप्ताब्ध्युपमितायुष्को सप्ताभ्युपमितायुः सन् सप्तारनिप्रमाणाङ्गा सप्रतापा प्रभेवाभात् सप्रश्रयं प्रजानाथसप्रश्रयं समीक्ष्यनसफला सर्वदा वृष्टिसबलं पितरं हत्या स बालवत्सया धेन्वा स बाह्याभ्यन्तरं शुद्ध सभयस्तानि दृष्टवाख्य- . स भव्योऽतिविरक्तः सन्नसभां भीत्वा खगेशो सभार्य श्रेष्ठिनं मैवसमं जनन्या सन्नन्दिसमं प्राणैरियं त्याज्येसमं भानुश्व सञ्जातसमदं भूपतेयत्मसमनन्तरमेवास्य समभावनया तृप्यन् समभाषत मायाज्ञो समयुजत रामेण समर्चितो महादेवैः समर्प्यन्तां कलत्राणि समवर्तीनरान् सर्वान् समवसरणलक्ष्म्या समभाणयतां वैश्य समस्तव्रतसम्पन्नो समस्ताहादकेनासीसमस्तैः शैशवं तस्य समाः पञ्चसहस्रोनसमाकर्ण्य समुत्पन्नसमाकर्षणरज्ज्वायसमागत्य तयोः कृत्वा समाचारबहिभूसा ४३२ समादिशत्पुरा गर्व ५०६ सम्पाद्य तीर्थकृन्नाम ३८८ समाधिगुप्तनामानं ४२३ सम्पूज्य वन्दितुं यान्ति ५३८ १६८ समाधिगुप्तमासाद्य १६२,४३१ सम्पूर्णः किमयं शरच्छशधरः ६४ समाधिगुप्तयोगीशे सम्पूर्णयौवना यान्ती ४०६ समाधिगुप्तसंशश्व ५६१ सम्पोष्य पालयामास ३६१ समानां पञ्चपञ्चाशत् २३५ सम्पृच्छन्तिस्म सर्वेऽपि २७३ समानां सप्ततिस्तस्य ५५५ सम्प्रत्यपि दुरुक्तोऽहं समापादयदाकर्ण्य ३५६ सम्प्रत्यप्रतिमल्लौ वा १६८ समायुतमितात्मायुः २४८ सम्प्रविश्यायुधागारं ३६० समारोपितकोदण्ड सम्प्राप्तवान् कुमारोऽपि ४५३ समाश्लिष्य सुखप्रश्न सम्प्राप्तार्धासना स्वप्ना४६५ | समीक्ष्य तं जनोऽन्योन्यः ३५२ सम्प्राप्तोपान्त्यसंज्ञानः समीक्ष्यादैशिकप्रोक्त ३५५ सम्प्राप्नुवन्ति तत्रैते १७२ समीपं प्राप्य भक्त्यातो ४७४ सम्प्राप्य खेचरेशेभ्य- ३५६ समीपे चन्दनार्याया ५२७ सम्प्राप्य गगनाभोगं १८८ समीपे तस्य तत्सूनुः सम्प्राप्य चित्रकूटाख्यं २६१ समीपे रामदत्तापि ११२ सम्प्राप्य जीवितस्यान्तं ७२ समुच्चासनमारोप्य सम्प्राप्य धर्ममाकर्ण्य ३६० ४५६ १५७ समुत्कृष्टाष्टशुद्धीद्ध सम्प्राप्य बहवो नोप ५०८ ૪૬૨ समुत्तानयितुं शक्ता सम्प्राप्य भुक्तभोगाङ्गो ४५६ समुत्पन्नमहाबोधिः सम्प्राप्य मेरुमारोप्य ४६३ ४७२ ४६१ ३०२ समुद्गतैकछत्रादि सम्प्राप्य पतितस्तस्मिन् ५४१ सम्प्राप्य युथमानेषु समुद्घटय्य सद्वृत्त४१७ ५४२ सम्प्राप्य यौवनं तन्वी ४५२ १०६ समुद्भूतेन तपसो २२६ सम्प्राप्य राघवं सोप- २६६ समुद्भूतोऽयमाश्लिष्य २२७ सम्प्राप्य संयम प्राप्य २४७ समुभ्रान्तो निवार्योऽन्यै- ५०६ सम्प्राप्योपशम भावं ४०६ समुद्रविजयाख्याय सम्प्रार्थ्य विविधाहारान् । ३२३ समुद्रविजयादीनां सम्बन्धो बन्धुभिः कोऽसौ समुद्रविजयाधीशं ३६० सम्भवे तव लोकानां ३८० समुद्रविजये पाति सम्भावयतु पिङ्गा ३२. समुद्रसेननामानं ३५० सम्भावयन्तमात्मानं २८४ स मुनिस्तीर्थनाथेन ४५४ सम्भूतपरिणामेन २७० समुन्मूल्य निहन्तुं तं सम्भूय पोदनपुरे १२७ समुपाविक्षदेकत्र २६८ सम्भूयेतौ द्वितीयेऽहि समुपेत्य रथाङ्गेश ૪૦૨ सम्मतस्तै मस्कर्तु ५४५ समुल्लङ्घितमर्यादः ६५ सम्मेदं पर्वतं प्राप्य २१४ समेतमेव सम्यक्त्व- ४८० सम्मेदगिरिमासाद्य ८३,१२३ सम्भवस्यान्तरे जाते सम्मेदपर्वते मासं ४६१ सम्पत्तिर्वा चरित्रस्य ४११ सम्मेदशैलमासाद्य ७५ २३५ सम्पद्यते न वेत्येतद् २६८ सम्यक्त्वमपरे सधः ५४२ सम्पर्क मनसा मत्वा ४८५' सम्यक्त्वादिचतुष्केण ४७५ १३५ ३४१ २२२ ३५३ ५६ १५ २६० ३२४ ३४ ४६६, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002728
Book TitleUttara Purana
Original Sutra AuthorGunbhadrasuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages738
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy