SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Sloka Index 623 576 518 36 256 272 270 358 257 310 48 375 280 288 551 175 495 465 4544 463 Moksha seeking, situated, fallen 293, as many-virtuous beings 208 Whose three Jivas, freeing, understanding these 173, as per the rules, waiting 415 Whose lofty mind, delusion, by the rules, of that, as the story, in these Whose birth, grace, delusion sleep, laughing Yaga, succeeds, of the capable, as with weapons, etc., delusion wrestler, non-wrestler, who 272 233 Yaga, death fruit, directly, delusion enemy, that shadow As per the place, instruction 202, Yaga, death fruit, by this, delusion rise, both pierced As desired, to roam, this 354 Yaga, pretext, starting, silence, situated, seeing 122 As said, contemplating these 433, Yaga, fame, ritual, worship, head garland, medicine garland, and 415 As said, earth-possessing, being 555 Go, my feet service, that, as said, method, lion Gone, by some, Goddess 453 [Y] As appropriate, praising 60 Yadavas, then, brought, that, debt 223 Yadashas, with Vira, etc., who, karma, transgression, by 160 If, anyone, fourth, is 150 Yadrichchika, not, otherwise, who, underworld mouth, like, well, if, angry, this, heat Going, to see, assembled, who, son, face, lotus, if, Kshatriya, sons That, before, descended, cutter, who, burning, doubt, of 158, if, non-envious, you That, goes, messenger, speaking, who, heaven, essence, happiness, above If, worshipful, dear, see 281 As long as, rising, feeling, Yakshil, etc., younger brother, of that If, disease, old age, sorrow 136 As long as, earth, water, ocean, seeing, will be, king, if, desire, saying, anger That, lotus, creeper, that, Yaksha, king, Mati, Katy 387, if, electricity, practice, of That, own, this, that, knowledge, fame, how, roaming, noble 258 If, all, poet, king, said Suitable, this, unsuitable, and 578 Fame, obstacle, seeing Simultaneously, three, karma, by chance, also, not, agreement 23 Fame, word, meaning, two 257 Battle, wealth, king, who, by chance, forest, gone 111, fame, for, bondage, created 26, if, people, of, said Battle, field, presiding, fame, meaning, not, that, is 272, if, whatever, seen, that, that, own Battle, army, weapon, cover, fame, by, pleased, Gods 270, if, whatever, leftover, fault, and 475 Battle, end, not, then, army, fame, animal, killing, dharma 272, if, indeed, that, union, 40 Battle, for, faltering, drum, from, beyond, that, arising Battle, in, man, effort, by, Yama, that, also, gone, life 365 343 Effort, of, sea, Gupta, of Battle, in, defeat, making, king, fame, white, moon, shining 433 166 Yogis, countless, before 436 Fame, illuminating, hopes, E, battle, in, Sri, victory, also, this, from, desired, meaning, attainment 26, fame, by, little, by, very Battle, effort, then, hearing, whatever, certain, sin, Yashodhara, guru, instructed Battle, fighting, long, foot soldiers, whatever, order, humble, king, 573 Yashodhara, those, jewel, weapon 115, battle, fighting, long, horse, neck, fame, moment, loss, making, self, that 567 From, these, two, Kumaras, 286, young, each other, whatever, all, Pandavas, hearing 422, whose, life, etc., being Young, many, way, by, whose, name, also, earth, beings Battle, fighting, battlefield, attained, as per, order, king, not, doing 234 Whose, wealth, attacking, 467, Yudhisthira, all, of, as, that, I, doer 256 Whose, ray, nail, ray, net, sharp 574, fighting, desire, by, those, seeing, not, other, not, people, all Whose, hand, held, to win 548 Fighting, desire, opposite, side, protecting, otherwise, suitable, that 272, whose, hope, jasmine, garland Young, in, by, who, saying, as, entrusted, this Whose, endless, foot, nail 573, young, two, by, spoken, indeed, this 26 138 275 366 186 316 156 242 315 516 162 186 231 476 422 226
Page Text
________________ श्लोकानामकाराचनुक्रमः ६२३ ५७६ ५१८ ३६ २५६ २७२ २७० ३५८ २५७ ३१० ४८ ३७५ २८० २८८ ५५१ १७५ ४९५ ४६५ ४५४४ ४६३ मोक्षमागें स्थितः पाता २९३, यथा बहुगुणीभूता २०८ यस्यास्यान्जजवास्त्रियामोचयित्वानुबुध्यैतौ १७३ यथाविधिप्रतीक्ष्यैन ४१५ यस्योत्तुङ्गमताजा मोहं विधिसभिस्तस्य यथा वृत्तान्तमेवैषु यस्योत्पादमनुप्रसादमगममोहनिद्रां विहास्यन्ति यागः सिद्धयति शक्तानां यथा शस्त्रादिभिः प्रावी मोहमल्लममल्ल यो २७२ २३३ यागमृत्युफलं साक्षामोहशत्रुहंतच्छायो यथास्थाननिषेशेन २०२ यागमृत्युफलेनैषा मोहोदयोभयाविद्ध यथेष्टे विचरेत्येतत् ३५४ यागव्याज समारभ्य मौनेनावस्थिता वीक्ष्य ૧૨૨ यथोक्तं भावयित्वैता- ४३३ यागे यशः क्रतुः पूजा मौलिमौषधिमालाञ्च ४१५ यथोक्तभूभुजा भावा- ५५५ यातु मत्पादसेवां स यथोक्तविधिना सिंह यातः कतिपयैर्देवी ४५३ [य] यथोचितमभिष्टुत्य ६० यादवाश्च तदायानयदातञ्चनतऋण २२३ यादषैः सविरायख्यैः यः कर्मव्यतिहारेण १६० यदि कश्चिञ्चतुर्थोऽस्ति १५० यादृच्छिक न चेदन्यत् यः पातालमुखीवाप्यां यदि कुप्येदियं ताप यान्ती द्रष्टुं समायाता यः पुत्रवदनाम्भोज यदि क्षत्रियपुत्राणां या प्रागवतरदात्री यः संज्वलनसंशस्य १५८ यदि निर्मत्सरासि त्वं यामेति दूतेनालप्य यः स्वर्गसारसौख्याधि यदि पूज्य प्रियां प्रेक्षे २८१ यावदोदयिको भावयक्षिलाख्योऽनुजस्तस्य यदि रोगजरादुःख १३६ यावद्धरा जलनिधियक्षी भविष्यतो राजयदि वाञ्छरिति क्रोधाचं यासौ पद्मलता सापि यक्षो राजमती कात्या- ३८७ यदि विद्युत चर्यायाः સર या स्वस्यैवास्य सा विद्या यशं कथं चरन्त्यार्या २५८ यदि सकलकवीन्द्रप्रोक्त युक्तमेतदयुक्तं चे. ५७८ यशविघ्नं समालोक्य युगपत्रितयं कर्म यदृच्छयाप्यसम्मेदं २३ यशशब्दाभिधेयोरु२५७ युद्धं धनरयाधीशो यदृच्छया वनं यात- १११ यशाय बंधसा सृष्टा ૨૬e यद्यज्जनपदस्योक्तं युद्धभूमिमधिष्ठाय यशार्थत्वान्न तस्यास्ति ૨૭૨ यद्यदालोक्यते तत्तत्स्व. युद्धवीय प्रहरणावर यशेन प्रीणिता देवाः २७० यद्यद्योच्छिष्ट दोषञ्चे ४७५ युद्धान्ते नौ तदा वीये यशे पशुवधाद्धर्मों २७२ यद्येव तत्समायोग- પૂ૪૦ युद्धायास्फाल्यतां भेरी यतः परं तदुद्भुतेः युद्धे पुरुषकारेण यमान् सोऽपि गतप्राणान् ३६५ ३४३ यतेः समुद्रगुप्तस्य युद्धे भङ्गं विधायेन्द्रयशः कुन्देन्दुनिर्भासि ४३३ १६६ यतयोऽयुतपूर्वाणि ४३६ यशः प्रकाशयत्याशाः E युद्धे श्रीविजयोप्येनं यतोऽभीष्टार्थसंसिद्धि- २६ यशसा लेश्यया चात्य युद्धोद्यमस्तदाकर्ण्य यत्किञ्चित् सश्चितं पापं यशोधरगुरूद्दिष्टं युद्ध्वाचिरं पदातीनां यत्क्रमानम्रराजन्य- ५७३ यशोधरा तयो रत्नायुधः ११५ युद्ध्वा चिरं हयग्रीव यशक्षणक्षतिकृदात्मनि तदि ५६७ यस्मादाभ्यां कुमाराभ्यां २८६ युवाऽन्योन्यं यत्सर्व पाण्डवाः श्रुत्वा ૪૨૨ यस्य जीवादिभावानां युवा बहुविधेनामा यस्य नामापि धर्तृणां युद्ध्वा रणाङ्गणे प्राप्तयथाक्रमं नृपोऽयुक्त्वा २३४ यस्य निष्कममाक्रम्य ४६७ | युधिष्ठिरः समस्तस्य यथा तथाई कर्तास्मि- २५६ यस्य प्रांशुनखांशुजालप्रखर ५७४ | युयुत्सया ययो वीक्ष्य अचान्याचं प्रजाः सर्वाः यस्य हस्तगतो जेतुं ५४८ युयुत्सवो विपक्षाम बचान्यथोपयुक्तंसा ૨૭૨ यस्याशां मालतीमाला युवाम्यां केन वदाम्प यथा न्यासीकृतं इस्ते | यस्यानताः पदनखै- ५७३ | युवाभ्यामुक्तमेवेद - ૨૬ १३८ २७५ ३६६ १८६ ३१६ १५६ ૨૪૨ ३१५ ५१६ १६२ १८६ २३१ ४७६ ૪૨૨ २२६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002728
Book TitleUttara Purana
Original Sutra AuthorGunbhadrasuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages738
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy