SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Verse Number Index 60 505 185 166 246 363 408 242 403 231 146 143 132 488 160 10 258 506 202 | 288 | 486 | 133 | 151 | 535 | 540 | 155 | 366 | 267 | 314 | 417 | 260 | 512 | 327 | 154 | 364 | 302 | 470 | 534 | 76 | 402 | 365 | 557 | 488 | 331 | 516 | 162 | 340 | 226 | 56 | 433 | 517 | 362 | 242 | 323 | 388 | 522 | 206 | 322 | 152 | 476 | 270 560 | 22 | 246 | 431 436 | 361 | 486 | 465 | 273 | 455 | 53 | 260 | 507 | 401 | 264 | 457 | 253 | 501 365 | 166 | 225 | 15 183 | 464 | 268 451 287 | 234 | 264 301 136 410 538 426 | 252 | 35 | 67 | 378 76 | 223 | 414 118
Page Text
________________ श्लोकानामकाराद्यनुक्रमः ६० ५०५ १८५ १६६ २४६ ३६३ ४०८ ૨૪૨ ४०३ २३१ १४६ १४३ १३२ ४८८ १६० १० २५८ ५०६ तद्राजधानीनाथस्य २०२ | तनिर्वेदेन रामोपि तद् पं वर्णयन्तीथं २८८ तनिवासी सुनन्दाख्यो तद्वंशजेन केनापि ४८६ तन्निशम्यास्तिकाः सर्वे तद्वचः श्रवणातौ च १३३ तन्निशासितौ शुद्धतद्वचःश्रवणोत्पन्न तन्मध्यं मुष्टिसम्मायि तद्वचोऽवसितौ प्राशः १५१ तन्मध्ये लक्ष्मणस्तूर्ण. तद्वदल्पसुखस्याभि ५३५ तन्मांसजीवितः क्रूरः तद्वन्मुनिश्च सर्वेषाम् ५४० तन्मातरीव तजन्मतोषः तद्वार्ताकर्णनादाव- १५५ तन्माहात्म्यप्रकाशार्थ तद्वार्ता खेचराधोशः तन्मृषा किमसौ वेत्ति तद्वार्ताश्रवणाद्विश्व- ३६६ तन्वादीनां पुनर्दुष्ष तद्विकारेण ससाचिं- २६७ तन्व्या रोमावली तन्वी तद्विघ्नपूर्वक लङ्का ३१४ तपः कुर्वन्तमालोक्य तद्वितीर्णमहामोदको- ४१७ तपः पञ्चाग्निमध्येऽसौ तद्विदित्वाऽतिथियुक्ति. २६० तपस्तनूनपात्तापतद्वियोगमहादुःख- ५१२ तपस्यतश्चिरं घोरं तद्वियोगेन शोकाग्नि- ३२७ तपस्यन् सुचिरं तीव्र तद्विलोक्य महीपालो १५४ तपोधनस्य चक्रेशो तविलोक्य मुनिर्देवकीसुतः ३६४ तपो नाधिकमस्त्यस्मातद्विलोक्य समुत्पन्न तपोमाहात्म्यतस्तस्य तद्वीक्ष्य जानकी सर्व ३०२ तपोलक्ष्म्या निगूढःऽभूतवृत्तान्तं विचार्यासौ ४७० तपोवगममाहात्म्यातद्वेगवत्प्रवाहण ५३४ तपोवनं सतां सेव्यतव्याख्यातं श्रुतं सम्यक् ७६ | तपोवननिविष्टानां तनया लक्ष्मणा कामो. ४०२ तपोवनोन्मुखेनायं तनवः कुञ्चिताः स्निग्धाः तसचामीकरच्छायः तनुजो वेदवेदांगपारगो ३६५ तप्तायसपिण्डनिर्घाततनुर्मयेप्सितैः सर्वैः तमःप्रभावधिव्याप्ततनूजः कल्किराजस्य ५५७ तमप्याक्रम्य भोगेच्छं तनूजा चानुजास्यासी- ४८८ तमभ्येत्य तदेवास्मै तनूजस्तस्य सुन्दों ३३१ तमयोध्यापतो युद्धे तनूजस्पर्शसम्भूत ५१६ तमसत्यं पुनः कतु तनूजो भीमकस्तस्मा तमस्तमः प्रजाताना तनूजो मित्रसेनायां १६२ तमस्तमःप्रभायाञ्च तन्त्रावापगतां चिन्तां ३४० तमादायोदरं तस्या तन्त्रावापविभागोक्त. तमालारामनिर्भासि तन्नामश्रुतमात्रेण २२६ तमुद्दभ्रे पिता चास्य तनिबन्धनवर्णादि ५६. तमुपासकसद्धर्म तन्निमित्तसमुद्भूत- ४३३ तमेवाहिरिवाहत्य तनिरीक्ष्य भवन्माता ५१७ तयाईद्दासवाक्→ष्ठी तनिवेगण चित्राङ्ग. ३६२ तया हिरण्यवर्माणं २४२ | तयोः परस्परप्रेमवृ३२३ / तयोः पराक्रमप्रज्ञा ३८८ तयोः पुण्योदयात्सद्य ५२२ तयोः स्वकर्मणा ज्येष्ठो २०६ तयोर्जयध्वज प्राप ३२२, तयोस्तुमुलयुद्धन १५२ तयोर्नरपतिर्दीक्षा तयोर्भवत्रयायात४७६ तयोरमिततेजाश्च तयोरविकलप्रीत्या याति २७० ५६० तयोर्विद्युत्प्रभः सूनुतयोराख्यानकं वक्ष्ये तयोर्विरुद्धचारित्वातर्पकाणि सुखान्याहुः तर्पणस्तापनो मोह૨૨ तले कपोलयोः स्त्रीणां २४६ तव ज्योतिःप्रभाकान्ता तव विद्धयप्रतो नीतं ४३१ ४३६ तव स्यादित्यभिप्रायो ३६१ तवाङ्गचूते प्रीणन्ति तवाजनि तनूजेयमयं तवादेशोऽस्ति चेदेव्याः ४८६ तवाद्य तच्छिलास्तम्भ४६५ तवास्ये मामिवासक्तं तवाहमिन्द्र इत्येना२७३ तवेदृशीमुपायेन तस्थावेवं प्रयात्यस्य ४५५ तस्मात्तदाशामुज्झित्वा ५३ तस्मात्तन्नाकलोकाच्च २६० तस्मात्तवास्तु पुत्रोऽयं ५०७ तस्मात्सागरदत्ताख्या४०१ तस्मादभून्मुररिपुः २६४ तस्मादयुक्तं युष्माकं तस्मादस्थानकोपेन ४५७ तस्मादागत्य हेमाभ. २५३ तस्मादानीय मौलीन्द्र५०१ ३६५ तस्माद्दानेषु तच्छ्रेष्ठं १६६ तस्मादुपेहि मोक्षस्य २२५ तस्माद्देव्यलकाली ते तस्मादिस्मयमापन्ना ५४७ । तस्माद्वैरानुबन्धेन १५ १८३ ४६४ २६८ ४५१ २८७ २३४ २२ २६४ ३०१ १३६ ४१० ५३८ ४२६ ૨૫૨ ३५. ६७ ३७८ ७६ २२३ ४१४ ११८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002728
Book TitleUttara Purana
Original Sutra AuthorGunbhadrasuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages738
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy