SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Verses and their Order **Verse Numbers:** 601, 82, 435, 216, 122, 347, 221, 157, 504, 453, 281, 171, 480, 111, 82, 478, 262, 54, 124, 280, 536, 536, 365, 255, 26, 272, 266, 365, 405, 275, 485, 183, 77, 488, 262, 226, 287, 365, 486, 366, 155, 426, 256, 132, 20, 226, 22, 508, 27, 262, 474, 157, 226, 341, 5.8, 272, 346, 73, 88, 126, 303, 366, 279, 468, 502, 371, 146, 161, 54, 152, 516, 228, 146, 183, 306, 365, 416, 502, 258, 438, 534, 261, 461, 206, 185, 280, 518, 412, 236, 422, 400, 380, 188, 534, 417, 435, 183, 183, 306, 155, 68, 281, 265
Page Text
________________ श्लोकानामकाराद्यनुक्रमः ६०१ ८२ ४३५ २१६ १२२ ३४७ २२१ १५७ ५०४ ४५३ २८१ १७१ ४८० १११ ८२ ४७८ ર૬૨ ५४ १२४ ه २८० ५३६ ५३६ ३६५ तत्रास्य देव्यां कस्याश्चिद- २५५ तथा नानिष्टसंयोगो २६ | तदाखिलामराधीशाः तत्रैकं चारणं वीक्ष्य तथान्यथा प्रयुक्तं त- २७२ तदा गतामयधीशतत्रैकस्मिन् समासन्न- २६६ तथा परांश्च दुबुद्धीन् ३६५ तदागत्य मरुन्मुख्या तत्रैव कल्पे देवीस्वं ४०५ तथापि यज्ञमेवाज्ञः २७५ तदागत्य वणिक्पुत्रो तत्रैव चन्दना तस्य ४८५ तथा प्राप्नोषि सन्तोषा तदागत्य सुराधीशाः तत्रैव धनदेवाख्य ४८८ तथा वस्त्वोकसाराख्य- १८३ तदागत्यासुरी देवी तत्रैव नगरे भूति७७ तथा शुभविनोदेषु तदा गन्धर्षदत्तापि तत्रैव ब्राह्मणः पूज्यः ૨૬૨ तथा सीता महादेवी ૨૨૬ तदागमनमाकण्ये तत्रैव लक्ष्मणोऽप्ये २८७ तथास्त्विति तमाशीभिः ३६५ तदागमनमात्रैण तत्रैवारति पुत्रेण ४८६ तथेन्द्रियततिस्तेन तदागमनमालोक्य तत्रवासौ पुनर्मृत्वा ३६६ तथैव गगनाद्दीपशिखो १५५ तदागमोपदेशेन तत्रैव विश्वभूत्याख्यो ४२६ तथैव रूपमप्यस्य तदा गरुडदण्डेन तत्र व सचिवो विश्वभू २५६ तथैव वासुदेवोऽपि तदा चतुर्थकल्याणपूजां । तत्रैव सुप्रभो रामः तथैध संन्यस्याभूच्च १३२ तदाशयाऽग्रहीद्धर्म तत्रोक्तदेहलेश्याविद् २० तदग्रजः समादाय २२६ तदाशयाथ मारीचः तत्रोत्सवे जनाः पूजा तददिमस्तकं गत्वा ૨૨ तदा तच्छृतिमात्रेण तत्सर्व पर्वतेनोक्तं तदगुरवतानं ५०८ तदा तदुत्सवं भूयो तत्सन्देहे गते ताभ्यां तदधीशो बलीन्द्राख्यो ૨૭ तदा तद्बान्धवाः सबै तत्सभायामभूत्प्रश्नः तदनुग्रहबुद्धथैव ४७४ तदा तमः समाधूय तत्समातो स्तुति कृत्वा २६२ तदन्तकप्रतीकारे १५७ तदा तदैव सम्भूय तत्समीपे निधायार्य २२६ तदन्तेऽपश्यदन्यच्च तदा तीर्थकराख्योरतस्समीपेऽनुजा ग्रामे तदभिप्रायमाशाय तदात्र प्रियमित्रायाः तस्समीपे समादाय ३४१ तदभिप्रायमालक्ष्य ५.८ तदा दशरथाभ्यातत्सर्गस्यैव साधुत्वा- ૨૭૨ तदभ्यन्तरभागे स्तो तदा दानादिनाद्धंसतत्समुत्पत्तिमात्रेण ३४६ तदभ्यन्तरवायु- ७३,८८, १२६ तदादिश विशामीश तत्साहसेन तत्कीर्ति३०३ तदर्पयितुमायासो ३६६ तदा दृष्टापदानस्य तत्सिद्धिविघ्नहेतुत्वात् ૨૭૯ तदवस्थोचितश्रव्य ४६८ तदा धुमुनयः प्राप्य तत्सुतामुपवासेन ५०२ तदा साज्ञया विष्णु- ३७१ तदा द्वारवतीदाहः तत्सुता वारुणी संशा तदोकर्णनकालान्त तदा नमिकुमारस्य तत्सूचकमिदं सर्व १४६ तदाकर्ण्य तदेवासौ तदानादाय केनापि तत्सोदुमक्षमो गाढ- १६१ तदाकर्ण्य नृपाः केचि तदा नापितकः कोऽपि तत्सौरभावबोधाव- ५४. तदाकर्ण्य भवत्प्रीत्या तदा निजासनाकम्पाद् तत्स्वादलोलुपः पापी १५२ तदाकर्ण्य महीनाथ तदानीमेव कैवल्यं तथा करिण्याः पादाभ्यां २६५ तदाकर्ण्य मुदा पुत्राः तदानीमेव तं दीक्षातथा कालगुहायाश्च तदाकर्ण्य विचिन्त्यैत- ५१६ तदानीमेव तं नीत्वा तथागत्य कुमारोऽसौ २२८ तदाकार्ककीर्तिश्च १४६ तदानीमेव देवेन्द्रातथा चक्रधरे राज्य- १८३ तदाकाह सन् राजा तदानीमेव निर्गत्य तथा चोपचयः शत्रो- ३०६ यदाकण्यष बन्धत्वा- ३६५ तदानीमेव इस्तीन्द्र तथा जरत्कुमारश्च ४१६ तदा कुमारसन्देशा- ५०२ तदानन्तमतिश्चान्तः तथा तीर्थगणाधीश २५८ तदा केवलपूजाश्च ४३८ तदान्याभिश्च रामस्य तथा दुष्प्रापमालोक्य ५३४ | तदा कैवल्यसम्प्राप्ति- २६१ तदा पर्वतमातापि wom ४६१ २०६ १८५ २८० ५१८ ४१२ २३६ ૪૨૨ ४०० ३८० १८८ ५३४ ४१७ ४३५ १८३ १८३ ३०६ १५५ ६८ २८१ २६५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002728
Book TitleUttara Purana
Original Sutra AuthorGunbhadrasuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages738
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy