SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Anukrama of the verses of the Uttarapurana, starting with the name: 24 6 122 64 129 [A] Ansavaripathopeta Angam saptamamakhyeyam 195 Akampanadyabhupala Angapratyangasansparsha Akampano'ndhavelakhya 468 Angaragam samalocya Akampishata sarve'pi 507 Angarago'ngalamasy 463 Akarodushanam ghigdik 487 Angaharaihsakaranah 170 Akashayamaanarambha- 180 Angangabahyasaadbhava- 473 Akaranasamudbhut Anginon vata sidanti 102 Akarapanchakochchara- 210 Achalo'pi tadudv gad- 65 Akaryamavashistam yatt Achetane katham puja 432 Akalavarshabhugale 577 Acchhedo muktiyogyayaya Akalesadhanam saurya . 520 Achyutendro'janishtapt- 53 Akale champakashoka- 417 Ajanai vaishravano dharanisvara 237 Akirtinishphalaa'achandra- 307 Ajanyandhakavrishtayakhya 351 Akurvan panchamam deva 326 Ajnana tapasane na Aakritimanjinagara Ajnana bijasamrudha Akritimani nirjetum 446 Ajnanasamshayakanta 158 Akritva me kumaro'gna 435 Anjanatmaanjanau shraddha 189 Akhandasya trikhandasyadhipatyam 64 Atatyesha cha bhizhayai 530 Akhande dhatakikhande Animādiguṇah sapta Agatya kshanikatvam 176 Animādiguṇopeta Agandhanastu tadbahrau 112 Anumaniti harshena 267 Agaman puutana tasu 367 Atah param muhurta che- 530 Agatt tadanumageṇ 488 Atikramya kutirthani 443 Agadarani nakshatre 210 Atikramyadima marge 274 Agadho'yam puranadhi 441 Atipatanipeetas- 320 Agur guna gunibhava- 88 Atiraudaya dhara tatra 550 Agraja tava papo'yam Ativahvagato vira- 343 Agrajasyaastadagatya 486 Ativistar bhirutva- 575 Agrajo'asyaiva bhadraaya 144 Atikkshananakhadamstro'ya- 464 Agraman darasailasya 60 Atitanan visvabhuyeshan Agrasane vidhayanam 522 Atulbalamalavatha- 373 Amibhutirabhutsanu- 407 Atripyadesha bhoopala- 102 Abhibhutau gataprane 47 Ato'nyatprakrtam bramo 362 Amila grihini toko 16. Ato vijayadevi cha 467 Amilāyaṁ dhanashri Atyalpam truptimapanna- 216 Agresarasphurchakra- 316 . Atra ka gatiranyesham 250 . Atra jambudrumalaksya 172 Atra nabhanguram kinch- 165 Atra pandutanujana 420 Atraamutra cha mitravana hitakrit 12 Atraiva bharate raja 245 Atraiva bharate vanga 234 Atraiva bharate shriman Ath kamsavadhumukta- 375 Ath kashchitkhago madhye 162 Ath kritva mahapuja 261 Ath kaushambyadhisasya 162 Ath kshemangkarah prithvya 180 Ath gauribhavam chaivam Ath chakrapurikhan- 186 Ath chandra prabha swam shrath jambudrumalaksye Ath jambumati dvipe Ath jambumati dvipe 329 Ath tannagaraadhisha shrath tasmad anadgah- 524 Ath tau renukiputra 227 Ath tau saha gachhanta- 78 Ath di duracharah 231 Ath divyadhvanetu 467 Ath nemi kumaro'pi 385 Ath putra vanama pushpa- 225 Shrath maunavratenaite Ath maunavratenaayam Ath priyankarakhyaya 554 Ath bhattarako'pyasma- 464 Ath mandaraparyanta- 176 Ath bhrantva bhave dirgha 126 Ath yuddhe kurukshetre 421 Ath vatsahaye deshe 485 Ath vajrayudhadhisho 184 Athava'ainmate nedam- 166 161 23 422
Page Text
________________ उत्तरपुराणस्थश्लोकानामकाराद्यनुक्रमः ૨૪ ६. १२२ ६४ १२९ [अ] अंसवारिपथोपेतः अङ्गं सप्तममाख्येयं १९५ अकम्पनाद्या भूपाला अङ्गप्रत्यङ्गसंस्पर्शअकम्पनोऽन्धवेलाख्यः ४६८ अङ्गरागं समालोच्य अकम्पिषत सर्वेऽपि ५०७ अङ्गरागोऽङ्गलमोऽस्य ४६३ अकरोदूषणं घिग्धिक ४८७ अङ्गहारैः सकरणः १७० अकषायमनारम्भ- १८० अङ्गाङ्गबाह्यसद्भाव- ४७३ अकारणसमुद्भूत अङ्गिनों वत सीदन्ति १०२ अकारपञ्चकोच्चार- २१० अचलोऽपि तदुद्व गाद्- ६५ अकार्यमवशिष्टं यत्त अचेतने कथं पूजा ४३२ अकालवर्षभुगले ५७७ अच्छेदो मुक्तियोग्याया अकालसाधनं शौर्य . ५२० अच्युतेन्द्रोऽजनिष्टाप्त- ५३ अकाले चम्पकाशोक- ४१७ अजनि वैश्रवणो धरणीश्वरः २३७ अकीर्तिनिष्फलाऽऽचन्द्र- ३०७ अजन्यन्धकवृष्टयाख्य ३५१ अकुर्वन् पञ्चमं देवाः ३२६ अज्ञानतपसानेन अकृत्रिमजिनागारा अज्ञानबीजसंरूढा अकृत्रिमाणि निर्जेतुं ४४६ अज्ञानसंशयकान्त १५८ अकृत्वा मे कुमारोऽज्ञः ४३५ अञ्जनात्माञ्जनौ श्रद्धा १८९ अखण्डस्य त्रिखण्डस्याधिपत्यं ६४ अटत्येष च भिझायै ५३० अखण्डे धातकीखण्डे अणिमादिगुणः सप्तअगत्या क्षणिकत्वं १७६ अणिमादिगुणोपेतं अगन्धनस्तु तद्बह्रौ ११२ अणुमानिति हर्षेण २६७ अगमन्पूतना तासु ३६७ अतः परं मुहूर्त चे- ५३० अगात्तदनुमागेंण ४८८ अतिक्रम्य कुतीर्थानि ४४३ अगादरणिनक्षत्रे २१० अतिक्रम्यादिम मार्गे २७४ अगाधोऽयं पुराणाधिः ४४१ अतिपातनिपीतास- ३२० अगुर्गुणा गुणीभाव- ८8 अतिरौदया धरा तत्र ५५० अग्रज तव पापोऽयं अतिवाह्यागतो वीर- ३४३ अग्रजास्यास्तदागत्य ४८६ अतिविस्तरभीरुत्वा- ५७५ अग्रजोऽस्यैव भद्राया १४४ अतीक्ष्णनखदंष्ट्रोऽय- ४६४ अग्रमन्दरशैलस्य ६० अतीतान् विश्वभूयेशान् अग्रासने विधायनां ५२२ अतुलबलमलवथा- ३७३ अमिभूतिरभूत्सनु- ४०७ अतृप्यदेष भूपाल- १०२ अभिभूतौ गतप्राणे ४७ अतोऽन्यत्प्रकृतं ब्रमो ३६२ अमिला गृहिणी तोको १६. अतो विजयदेवी च ४६७ अमिलायां धनश्री अत्यल्पं तृप्तिमापन्न- २१६ अग्रेसरस्फुरचक्र- ३१६ । अत्र का गतिरन्येषां २५० । अत्र जम्बूद्रुमालक्ष्य १७२ अत्र नाभङ्गुरं किञ्चि- १६५ अत्र पाण्डुतनूजानां ४२० अत्रामुत्र च मित्रवन्न हितकृत् १२ अत्रैव भरते राजा २४५ अत्रैव भरते वङ्ग २३४ अत्रैव भारते श्रीमान् अथ कंसवधूमुक्त- ३७५ अथ कश्चित्खगो मध्ये १६२ अथ कृत्वा महापूजा २६१ अथ कौशाम्ब्यधीशस्य १६२ अथ क्षेमङ्करः पृथ्व्याः १८० अथ गौरीभवं चैवं अथ चक्रपुरीखन- १८६ अथ चन्द्रप्रभः स्वामी श्रथ जम्बूद्रुमालक्ष्ये अथ जम्बूमति द्वीपे अथ जाम्बुमति द्वीपे ३२९ अथ तन्नगराधीशः श्रथ तस्मादनाद्गह- ५२४ अथ तौ रेणुकीपुत्रौ २२७ अथ तौ सह गच्छन्ता- ७८ अथ दी दुराचारः २३१ अथ दिव्यध्वनेतुः ४६७ अथ नेमिकुमारोऽपि ३८५ अथ पुत्रौ वनात्पुष्प- २२५ श्रथ मौनव्रतेनैते अथ मौनव्रतेनायं अथ प्रियङ्कराख्याय ५५४ अथ भट्टारकोऽप्यस्मा- ४६४ अथ मन्दरपर्यन्त- १७६ अथ भ्रान्त्वा भवे दीर्घ १२६ अथ युद्धे कुरुक्षेत्रे ४२१ अथ वत्साहये देशे ४८५ अथ वज्रायुधाधीशों १८४ अथवाऽईन्मतेनेदं- १६६ १६१ २३ ४२२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002728
Book TitleUttara Purana
Original Sutra AuthorGunbhadrasuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages738
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy