SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Triṣaṣṭitiṃ Parva **Safari** 186 Nāgas reside in the remaining ten abodes, bearing the same names. O Great One, behold these worthy Vaksāra mountains! **201** Citrakūṭa, Padmakūṭa, Nalinakūṭa, Ekaśaila, Trikūṭa, Vaiśravaṇakūṭa, Anjanātmā, Anjana, Śraddhāvān, Vijayāvatī, Āśīviṣa, Sukhāvah, Candramāla, Sūryamāla, Nāgamāla, and Devamāla - these are their sixteen names. Besides these, there are four Gaja-danta: Gandhamādana, Mālyavān, Vidyutprabha, and Saumanasya. All these mountains are beyond birth and destruction - they are eternal. Here are the Vibhaṅga rivers, filled with pure water. **202-205** Hṛda, Hṛdavatī, Paṅkavati, Saptajala, Mattajala, Unmattajala, Kṣīroda, Śītoda, Sroto'ntarvāhinī, Gandhamālinī, Phenamālinī, and Ūrmimālinī - these are their twelve names. **206-207** O Kumar, behold clearly: Kaccha, Sukaccha, Mahākaccha, Kacchakāvatī, Āvartā, Lāṅgalā, Puṣkalā, Puṣkalāvatī, Vatsā, Suvatsā, Mahāvatsā, Vatsakāvatī, Ramyā, Ramyakā, Ramaṇīyā, Maṅgalāvatī, Padma, Supaḍma, Mahāpaḍma, Paḍmāvatī, Śaṅkhā, Nalinā, Kumudā, Saritā, Vaprā, Suvaprā, Mahāṣaprā, Vprakāvatī, Gandhā, Sugandhā, Gandhāvatsugaṇdhā, and Gandhamālinī - these are the thirty-two Videha-kṣetra countries. And Dakṣema, Domapurī, Ariṣṭā, Ariṣṭapurī, Khaḍga, Mañjūṣā, Auṣadhī, Puṇḍarīkiṇī, Susīmā, Kuṇḍalā, Aparājita, Prabhaikara, Aṅkavati, Paḍmāvatī, Śubhā, Rala-sāyā, Aśvapurī, Siṃhapurī, Mahāpurī, Vijayapurī, Arajā, Virajā, Aśokā, Vītaśokā, Vijayā, Vaijayantī, Jayantī, Aparājita, Cakrapurī, Khaṅgapurī, Ayodhyā, and Avadhyā - these are the thirty-two cities, capitals of those countries. These Vaksāra mountains, Vibhaṅga rivers, and countries, all are described in a clockwise manner, starting from the north of the Sitā river, near the Meru mountain. Besides these, the Vyantara Devas showed the ocean, forests, and everything else, all of which the prince saw. As per his wish, he saw the Manuṣottara mountain and all the beloved places residing within it. The prince, radiating his brilliance, saw the great... **1** Vaiśravaṇādim: L. **2** Vikatāvatī G. Vijayāvatā L. **3** Gambhīramālinī G, L, M. **4** Paḍmakāvatyabhikyayā Kh. Paḍmāvatyabhidhoditām G. **5** Nalinākhyā ca L. **6** Gandhavatī śabdā L. **7** Vausadhī Kh. Nyauṣadhī Gh. Vausādhī M. **8** Śubhaśabdābhidhānā ca Kh, G.
Page Text
________________ त्रिषष्टितम् पर्व safari १८६ नागाः शेषेषु तन्नामधेयाः सन्ततवासिनः । पश्यामी च महाभाग प्रेक्ष्या वक्षारपर्वताः ॥ २०१ ॥ चित्रपद्मादिकूटाख्यौ कूटान्तनलिनः परः । एकशैलस्निकूटश्च कूटो वैश्रवणादिकः ॥ २०२ ॥ अन्जनात्माम्जनौ श्रद्धावांच विजयावती । आशीविषाभिधानश्च सुखावहसमाह्वयः ॥ २०३ ॥ चन्द्रमालस्तथा सूर्यमालो नागादिमालवाक् । देवमालः परो गन्धमादनो माल्यवानपि ॥ २०४ ॥ विद्युत्प्रभः सौमनसः प्रलयोत्पत्तिदूरगाः । विभङ्गनद्यो ताश्च स्वच्छाम्बुपरिपूरिताः ॥ २०५ ॥ इवाइदवतीसंज्ञे परा पकवतीति च । तप्तमन्तजलाभ्याच सहोन्मत्तजलाया ॥ २०६ ॥ क्षीरोदा च सशीतोदा स्त्रोतोऽन्तर्वाहिनी परा । गन्धादिमालिनी फेनमालिन्यूर्म्यादिमालिनी ॥ २०७ ॥ अमी व विषयाः कच्छसुकच्छपरिभाषितौ । महाकच्छा तथा कच्छकावत्यावर्तलाङ्गलाः ॥ २०८ ॥ पुष्कला पुष्कलावत्यो वत्सा नाम्ना च कीर्तिता । सुवत्सा च महावत्सा विख्याता वत्सकावती ॥ २०९ ॥ रम्या व रम्यकाख्या रमणीया मङ्गलावती । पद्मा सुपद्मा महापद्मा पद्मावत्यभिख्यया ॥ २१० ॥ शङ्का च नलिनान्या च कुमुदा सरिता परा । चप्रा सुवप्रा च महावप्रया वप्रकावती ॥ २११ ॥ गन्धा सुगन्धा गन्धावत् सुगन्धा गन्धमालिनी । एताश्च राजधान्योऽत्र कुमारालोकयस्फुटम् ॥ २१२ ॥ क्षेमा क्षेमपुरी चान्याऽरिष्टाऽरिष्टपुरी परा । खङ्गाख्यया च मञ्जूषा चौषधी पुण्डरीकिणी ॥ २१३ ॥ सुसीमा कुण्डला सार्द्धमपराजितसंज्ञया । प्रभङ्कराङ्कवत्याख्या पद्मावत्यभिधोदिता ॥ २१४॥ नगरी रजसचया । अश्वसिंहमहापुर्यो विजयादिपुरी परा ॥ २१५ ॥ "अरजा विरजाश्चैवमशोका वीतशोकवाक् । विजया वैजयन्ती च जयन्ती चापराजिता ॥ २१६ ॥ अथ चक्रपुरी खङ्गपुर्ययोध्या च वर्णिता । अवध्येत्यथ सीतोत्तराभागान्मेरुसनिधेः ॥ २१७ ॥ प्रादक्षिण्येन वक्षाराद्रवादींश्च प्रतिपादितान् । समुद्रादिवनादीनि भूतोद्दिष्टानि भुभुजा ॥ २१८ ॥ ही, धृति, कीर्ति, बुद्धि और लक्ष्मी ये इन्द्रकी वल्लभा व्यन्तर देवियाँ रहती हैं ।। २०० ।। बाकीके दश हदोंमें उसी नामके नागकुमारदेव सदा निवास करते हैं । हे महाभाग ! इधर देखो, ये देखने योग्य वक्षार पर्वत हैं ॥ २०१ ॥ चित्रकूट, पद्मकूट, नलिनकूट, एकशैल, त्रिकूट, वैश्रवणकूट, अञ्जनात्म, अञ्जन, श्रद्धावान्, विजयावती, आशीविष, सुखावह, चन्द्रमाल, सूर्यमाल, नागमाल और देवमाल ये सोलह इनके नाम हैं । इनके सिवाय गन्धमादन, माल्यवान्, विद्यत्प्रभ और सौमनस्य ये चार गजदन्त हैं । ये सब पर्वत उत्पत्ति तथा विनाशसे दूर रहते हैं - अनादिनिधन हैं। इधर स्वच्छ जलसे भरी हुई ये विभङ्ग नदियाँ हैं ।। २०२-२०५ ।। हृदा, हृदवती, पङ्कवती, सप्तजला, मत्तजला, उन्मत्तजला, क्षीरोदा, शीतोदा, स्रोतोऽन्तर्वाहिनी, गन्धमालिनी, फेनमालिनी और ऊर्मिमालिन ये बारह इनके नाम हैं ॥ २०६-२०७|| हे कुमार ! स्पष्ट देखिये, कच्छा, सुकच्छा, महाकच्छा, कच्छकावती, आवर्ता, लाङ्गला, पुष्कला, पुष्कलावती, वत्सा, सुवत्सा, महावत्सा, वत्सकावती, रम्या, रम्यका, रमणीया, मङ्गलावती, पद्मा, सुपद्मा, महापद्मा, पद्मावती, शङ्खा, नलिना, कुमुदा, सरिता, वप्रा, सुवप्रा, महाषप्रा, वप्रकावती, गन्धा, सुगन्धा, गन्धावत्सुगन्धा और गन्धमालिनी ये बत्तीस विदेहक्षेत्रके देश हैं । तथा दक्षेमा, दोमपुरी, अरिष्टा, अरिष्टपुरी, खड्ग, मञ्जूषा, औषधी, पुण्डरीकिणी, सुसीमा, कुण्डला, अपराजिता, प्रभैकरा, अंकवती, पद्मावती, शुभा, रल साया, अश्वपुरी, सिंहपुरी, महापुरी, विजयपुरी, अरजा, विरजा, अशोका, वीतशोका, विजया, वैजयन्ती, जयंती, अपराजिता, चक्रपुरी, खङ्गपुरी, अयोध्या और अवध्या ये बत्तीस नगरियाँ उन देशोंकी राजधानियाँ हैं । ये वक्षार पर्वत, विभंग नदी और देश आदि सब सीता नदीके उत्तरकी ओर मेरु पर्वतके समीपसे प्रदक्षिणा रूपसे वर्णन किये हैं। इनके सिवाय उन व्यन्तर देवोंने समुद्र, वन आदि जो जो दिखलाये थे सब राजकुमारने देखे । इच्छानुसार मानुषोत्तर पर्वत देखा और उसके बीचमें रहनेवाले समस्त प्रिय स्थान देखे । अपना तेज प्रकट करनेवाले राजकुमारने बड़ी १ वैश्रवणादिमः ल० । २ विकटावती ग० । विजयावता ल० । ३ गम्भीरमालिनी ग०, ल०, म० । ४ पद्मकावत्यभिख्यया ख० । पद्मावत्यभिधोदिताम् ग० । ५ नलिनाख्या च ल० । ६ गन्धवती शब्दा ल० । ७ वौषधी ख० । न्यौषधी घ० । वौषाधि म० । ८ शुभशब्दाभिधाना च ख०, ग० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002728
Book TitleUttara Purana
Original Sutra AuthorGunbhadrasuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages738
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy