SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
355 Mahapuraanam Saadagramikyo Mahaabherayah |Sa Vaishravanadatta Cha 467 | Sutaaschaturdashaasyanye 358 Saango Yadyetयाऽdyaivaam Sa Vaishravanadatteishta 465 Suta Saagarasenasy Sa Chinta Jananitiyasya 235 Saa'aashaakhanihi Kilaav 442 Sutikshna Vikshanaabhi 400 Saaropaam Sphutitaah Kechid Saa'ashokakalikaam Chutamanjariim 231 Sudurparaagambheeram Sa Tadaakarnay Sanchitya Singharkshavrikshaardula Sudheergrihapatirnaamna 235 Sa Tundenaalikhannaam 453 Singhavaahiniyabhucchaaya 234 Sundareshvapi Kundeshv 373 Sa Tu Shodashadhaa'aamnaataa 254 Simhaa Iva Nrisimhaaste 167 Suprayogaam Nadi Tirvaa Saadinaam Vaaravaanaani 25 Simhaasane Niveshyanam 127 Subhageti Cha Deviyastaah 477 Saadhanairamunaakantaa 64 Simhaasanopaadhaane Cha 284 Sumatistam Nishamyaartham 370 Saadhaaranaastvime Mantraah 301 Singho Mrigendrapotach 316 Sumatyaakhyamalaa: Sa Dhuni Balasankshobhaad Sitachchadaavali Reje Sumanovarshamaatenus Sadhu Vatsa Krtam Sadhu 320 Sitaamshookadharah Sragbi Sumanovrishtriraaptaptad 137 Sadhuvaadaaih Sadanach 431 Sitaataptramasyocchaihi Sumukhastaddayaabhaaramiva Saadhuuktam Sadhuvrittatvam 180 Sitaasita Sitaalol- 432 Surakhecharabhoopalaah 436 Saanukampamanugrahhya 242 Siddhadigvijayasyasy Suradundubhayo Mandram 144 Saanujo'anantaseono'api 416 Siddhavidyastato Mantraah Suradevasy Tadvaakyam 437 Saanuraagaan Swayam Raagaat Siddhasheshaam Samaadaaya Suradauvaarikaarakshy 138 Sandrapadmarajahkirnaah Siddhasheshaakshaitaihi Punyaihi Suramya Vishaye Shripuraadhip: | Sandhyyo Raagah Sphuran Dikshu 188 Siddhaarcanavidhi Samyak 251 Surasaa Kritanirvaanaah 81 Saapi Muktvaa Kumaaram Tam Siddhaarchaanaam Puraskrutya 253 Suraa Jaatarushah Kechit 151 Sa Puri Gopuropaanta- 151 Siddhaarchaanaadika: Sarvo 247 Suraanaamabhigamyatvaat 136 Saa'abravīditi Tadvattam 462 Siddhaarchaasanni dhau Mantraan Suraaschasanakampena 218 Samajam Vijayardaakhyam Siddhaarthapaadapaamstatra Suraashtrapoorjayantaadriim Saam Darshayata Naam 180 Siddhaartho'atraah Tatsarvamiti
Page Text
________________ ३५५ महापुराणम् साडग्रामिक्यो महाभेर्यः |सा वैश्रवणदत्ता च ४६७ | सुताश्चतुर्दशास्यान्ये ३५८ साङगो यद्येतयाऽद्यैवम् सा वैश्रवणदत्तेष्टा ४६५ सुता सागरसेनस्य सा चिन्ता जननीत्यस्य २३५ साऽऽशाखनिः किलाव ४४२ सुतीक्ष्णा वीक्षणाभि ४०० सारोपं स्फुटिताः केचिद् साऽशोककलिकां चूतमञ्जरीम् २३१ सुदूरपारगम्भीरम् सा तदाकर्ण्य सञ्चित्य सिंहर्क्षवृकशार्दूल सुधीर्गृहपतिर्नाम्ना २३५ सा तुण्डेनालिखन्नाम ४५३ सिंहवाहिन्यभूच्छाया २३४ सुन्दरेष्वपि कुन्देषु ३७३ सा तु षोडशधाऽऽम्नाता २५४ सिंहा इव नृसिंहास्ते १६७ सुप्रयोगां नदी तीर्वा सादिनां वारवाणानि २५ सिंहासने निवेश्यनम् १२७ सुभगेति च देव्यस्ताः ४७७ साधनैरमुनाकान्ता ६४ सिंहासनोपधाने च २८४ सुमतिस्तं निशम्यार्थम् ३७० साधारणास्त्विमे मन्त्राः ३०१ सिंहो मृगेन्द्रपोतश्च ३१६ सुमत्याख्यामला: सा धुनीबलसंक्षोभाद् सितच्छदावली रेजे सुमनोवर्षमातेनु: साधु वत्स कृतं साधु ३२० सितांशुकधरः स्रग्बी सुमनोवृष्टिरापप्तद् १३७ साधुवादैः सदानश्च ४३१ सितातपत्रमस्योच्चैः सुमुखस्तद्दयाभारमिवसाधूक्तं साधुवृत्तत्वम् १८० सितासिता सितालोल- ४३२ सुरखेचरभूपालाः ४३६ सानुकम्पमनुग्राह्य २४२ सिद्धदिग्विजयस्यास्य सुरदुन्दुभयो मन्द्रम् १४४ सानुजोऽनन्तसेनोऽपि ४१६ सिद्धविद्यस्ततो मन्त्रः सुरदेवस्य तद्वाक्यं ४३७ सानुरागान् स्वयं रागात् सिद्धशेषां समादाय सुरदौवारिकारक्ष्य १३८ सान्द्रपद्मरजःकीर्णाः सिद्धशेषाक्षतैः पुण्यैः सुरम्य विषये श्रीपुराधिपः । सान्ध्यो रागः स्फुरन् दिक्षु १८८ सिद्धार्चनविधि सम्यक् २५१ सुरसा कृतनिर्वाणाः ८१ सापि मुक्त्वा कुमारं तम् सिद्धार्चनां पुरस्कृत्य २५३ सुरा जातरुषः केचित् १५१ सा पुरी गोपूरोपान्त- १५१ सिद्धार्चनादिक: सर्वो २४७ सुराणामभिगम्यत्वात् १३६ साऽब्रवीदिति तद्वत्तम् ४६२ सिद्धार्चासन्निधौ मन्त्रान् सुराश्चासनकम्पेन २१८ सामजं विजयार्डाख्यम् सिद्धार्थपादपांस्तत्र सुराष्ट्रपूर्जयन्ताद्रिम् साम दर्शयता नाम १८० सिद्धार्थोऽत्राह तत्सर्वमिति सुरेन्द्रजन्मना मन्दराभि- ३०८ सामन्तानां निवेशेषु सिन्धुरोधो भुवः क्षुन्दन् ११६ सुरेन्द्रमन्त्र एषः स्यात् २६८ सामवायिकसामन्तसिन्धोस्तटवने रम्ये सुरेभं शरदभ्राभम् सामात्यः स महीपाल- २१७ सुकण्ठा पेतुरत्युच्चैः सुरैरासेवितोपान्ते १४४ साम्नाऽपि दुष्करं साध्या सुकान्तोऽशोकदेवेष्ट ४५५ सुरैरिचितः प्राप्तः २१८ साम्प्रतं स्वर्गभोगेषु २५८ सुकालश्च सुराजा च सुरैरुच्छितमेतत्ते १४४ साम्राज्यं नास्य तोषाय १५८ सुकेतुः सूर्यमित्राख्यः ३६५ सुलोचनां महादेवीम् ४४१ साम्राज्यमाधिराज्यं स्यात् सुकेतुस्तत्र वैश्येशः ४५५ । सुलोचनाप्यसंहार्यशोकासायंप्रातिकनिःशेष सुकेतोश्चाखिले तस्मिन् ४७८ सुलोचनाभिधाकृष्टिसायकोद्भिन्नमालोक्य ३६६ सुखं काले गलत्येवम् | सुलोचनामनोवृत्तिसायमुद्गाहनिर्णितः २३१ सुखप्रमाणैः सम्प्राप्य सुलोचनामुखाम्भोज- ४३१ सारङगोऽयं तनुच्छाया २४ सुखासुखं बलाहारौ सुलोचनाऽसौ बालेव ३६४ सारदारुभिरुत्तम्भ्य ११४ सुगन्धिकलमामोद सुलोचनेति का वार्ता सा रात्रिरिति सँल्लापैः ४१७ सुगन्धिपवनामोद सुलोचनेति नः ४२८ सार्धं कुवलये नेन्दुः सह सुगन्धिमुखनिश्वासा सुवर्णधातुरथवा २७७ सार्धं समाधिगुप्तस्य सुगन्धि सलिलं गाङगम् ४४६ सुस्वनन्तः खनन्तः खम् ३६४ सार्वज्ञयं तव वक्तीश १४२ सुचिरं सर्वसन्दोह ४०७ सूत्रं गणधरैर्दृब्धम् सालत्रितयमुत्तुङग१४६ । सुजयश्च सुकान्तश्च | सूत्रमौपासिकं चास्य २५० सावद्यविरतिर्वृत्तम् २७१ । सुतः कुबेरमित्रस्य ४४८ | सूनुः स्तनितवेगस्य ४८२ सावनिः सावनीवोद्यत् १३६ | सुता विमलसेनास्य ४६१ सूर्यांशुभिः परामृष्टाः ५०४ 9 ४२६ GW Gm ० ० m Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002723
Book TitleMahapurana Part 2 Adipurana Part 2
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1951
Total Pages568
LanguageHindi
ClassificationBook_Devnagari, Mythology, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy