SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
In the vicinity of the Samaptashatra, one, raising his voice, with the front part of his body raised by the sound of victory, should release his non-self in the midst of the assembly. With weapons drawn, and with a taste that is almost like the taste of the rising tide, we see the ocean today, having uprooted it from its roots. We come together to look at the opportunity. The sparkling jewel of the close, the treasure of the virtuous, the worshipful treasure of the virtuous, the beginning of the trembling. Ignoring the tradition. This is to be considered now. Until the state of attainment, he has also attained that goal. Having attained nine kinds of merit, he was seen, smiled at, and spoken to. Honoring, together, all the relatives, entering the right view, and finally. The right view, from the end. The right view, from this. The right view, indeed. The right view, the object of understanding. The right view, in understanding. The right view, the praiseworthy, therefore. The king, seeing Ayodhya, he who worships, he who causes to worship, the wise, he whose banners of victory were in the lakes, the lotus of the lake, the dust. Protecting the kings who have taken refuge. The lotus did not bloom, scattered on the shore of the lake, the swan. The treasures, the treasures, all. 70 207 496 120 27 356 342 403 202 467 468 34 361 131 30 437 261 370 284 152 433 120 452 65 105 460 78 266 267 268 265 206 305 304 ε 276 176 72 2 421 175 165 40 215 The order of the verses, according to the first letter. Divine treasures, treasures, lotus-eyed ones, from the trembling of the lotus, the lotus, the rays. The nectar of the lotus. The water of the lotus, deep. The waves of the lotus, the sound of the flute. In the shade of the trees on the bank of the lotus. The end of the tree on the bank of the lotus. The inhabitants of the bank of the lotus did not see. The clear water of the lotus. The lotuses, the joy of the lotuses. The lotuses, with the lotuses. The river, in the mouth of the Rohita. The river, equal to the army. The river, the deep abyss of the river, the river, the uneven turn, the river, the bride, the association, he rejoiced, at the beginning of the arrow. The lotus, the red gem, the rays, the lotus, the water, in summary. The lotus, the water, became beautiful. The lotus, the water, the empty lotus, the water, the lotus, the water, the lotus, the water, the lotus, the water, the lotus, the water, the lotus, the water, the lotus, the water, the lotus, the water, the lotus, the water, the lotus, the water, the lotus, the water, the lotus, the water, the lotus, the water, the lotus, the water, the lotus, the water, the lotus,
Page Text
________________ समापतच्छत्रातसमीपवर्तिन्येकस्मिन् समुच्चरन् जयध्वानसमुच्छ्रितपुरोभागा समुत्थाय सभामध्ये समुत्सृजेदनात्मीयम् समुद्धृतास्त्र सम्पृक्तसमुद्भटरसप्रायैः समुद्रदत्तसारूप्यम् समुद्रवतो ज्वलनवेगस्य समुद्रमद्य पश्यामः समूलतुलमुच्छिद्य समेत्यावसरावेक्षाः समीक्तिक स्फुरद्रत्नम् सम्पत्सम्पन्न पुण्यानाम् सम्पूज्य निधिरत्नानि सम्प्रत्यकम्पनोपक्रमम् सम्प्रदायमनादृत्य सम्प्रधार्यमिदं तावद् सम्प्राप्तभाव पर्यन्ती सम्प्राप्तश्च तमुद्देशम् सम्प्राप्य नवधा पुण्यम् सम्प्रेक्षित: स्मितह सम्भाषितश्च सम्भाज सम्भूय बान्धवाः सर्वे सम्भोगर्वनमिति निविशन् सम्यग्दृष्टिपदं चान्ते सम्यग्दष्टिपदं चारमाद् सम्यग्दृष्टिपदं चास्माद् सम्यग्दृष्टिपदं चैव सम्यन्दुष्टिपदं बोध्यविषयं सम्यग्दृष्टिपदं बोध्ये सम्यग्दृष्टिस्तवाम्बेयमतः सम्राट् पश्यन्नयोध्यायाः स यजन् याजयन् धीमान् स यस्य जयसंन्यानि सरःपरिसरेण्वासन् सरःसरोज रजसा संरक्षान् धृतभूपालान् सरजोऽब्रजः कीर्णसरति सरसीतीरं हंसः सरत्नमुल्वविषम् सरत्ना निधयः सर्वे ७० Jain Education International २०७ ४९६ १२० २७ ३५६ ३४२ ४०३ २०२ ४६७ ४६८ ३४ ३६१ १३१ ३० ४३७ २६१ ३७० २८४ १५२ ४३३ १२० ४५२ ६५ १०५ ४६० ७८ २६६ २६७ २६८ २६५ २०६ ३०५ ३०४ ε २७६ १७६ ७२ २ ४२१ १७५ १६५ ४० २१५ श्लोकानामकाराद्यनुक्रमः सरत्ना निधयो दिव्याः सरसकिसलयान्तस्पन्दसरसां कमलाक्षिभ्यः सरसानि मरीचानि सरसिजमकरन्दो सरसीजलमा गाढौ सरस्तरङ्गयौतालगा: सरस्तीरतरुच्छायाम् सरस्तीरतरूपान्त सरस्तीरभुवोऽपश्यत् सरस्यः स्वच्छसलिला सरांसि कमलामोदन् सरांसि ससरोजानि सरितं रोहितास्यां च सरितोऽम् समं सैन्यैः सरितोऽमूरगाधापासरितो विषमावर्तसरिद्वधूस्तदुत्सङगो स रेमे शरदारम्भे सरोजरागरत्नांशुसरोजलं समासे सरोजलमभूत् कान्तम् सरोवगाहनिरिक्तसरोवगाहनिर्धूतसडियोमिश्रसर्व प्राणी न हन्तव्यो सर्वगुप्तः प्रियप्रान्तसर्वज्ञाय नमोवाक्यमर्हते सर्वतोभद्रमारुह्य सर्वद्वन्द्वसहान् सार्वान् सर्वभूपालसन्दोहसर्वमङ्गलसम्पूर्ण सर्वमेतत्समाकर्ण्य बुद्धिम् सर्वमेतत्सुखाय स्याद् सर्वमेतन्ममेवेति मा संस्था सर्वमेधमयं धर्मम् सर्वरत्नमयैर्दिव्यैर्भूषासर्वरत्नान् महानीलसर्वशान्तिकरी ध्वातिम् सर्वंसहः क्षमाभारम् सर्वस्वस्व व्ययोऽनाथ सर्वारम्भविनिर्मुक्ता सर्वाङ्गसङ्गतं तेजो २३३ १२६ ४१८ ८३ १६ २०४ ७५ २६ हह ११ २५ १० २ १२३ ८७ ६८ २०७ ८६ २३२ १३६ २ २ ७५ ७३ ४७३ ३१३ ३५७ २६६ ३७८ १३४ ३६१ ३७६ ३६१ ४६६ ३६० २८१ ४६२ २२७ ४२५ २१० ३६६ १६५ १७७ For Private & Personal Use Only सर्वेऽपि जीवनोपायं सर्वेऽपि वृषभसेनसर्वेऽप्यासन्नभव्यत्वाद् सर्वोऽपि विधिनिर्मुक्ता सलीलमृदुभिर्यातैः सवयमपिाकस्य सवनः सावनिः सोऽद्रिः सर्वामता भृशं रेजुः सवागतिशयो ज्ञेयो स वा प्रणम्य तीर्थेशम् स वैश्रवणदत्तोऽपि सव्रतो वीरलक्ष्मीं च स शंसितव्रतोऽनाश्वान् स शरो दूरमुत्पत्य सशिखामणयोऽमीषाम् स शेलः पवनाभूत स श्रीपालकुमारश्च स श्रीमानिति विश्वतः स श्रीमान् भरतेश्वरः स सत्कारपुरस्कारे ससत्त्वमतिगम्भीरम् ससम्भ्रमं च सोऽभ्येत्य ससम्भ्रमं सहापेतुः ससम्भ्भ्रममिवास्याभूद् स सर्वमनुभूयायात् स सर्वाश्चित्युंक्त स साधनं सनं भेजे Xx3 ४७५ ५१४ ४५४ १६६ ८४ ४६१ १०४ १०२ ३३४ ४३६ ४६८ ४१७ २०६ १२० १४५ ६७ ४६३ ३१ .१७१ २११ ४३ ६६ ४३८ ४६ ४७२ ४६३ ६६ ४३२ ४४३ २११ १० २१ ३६५ ४६६ ३८४ ४८७ २०१ स साध्वसा सलज्जा सा स सा सा तत्तदेवैषा स सेहे वषमापासू सहसान् सरसां तीरेषु सहकारेष्वमी मत्ता सह वक्षोनिवासिन्यायह साधन भीमाख्यम् सहसा सर्वतुर्याणाम् सहिता चित्तवेगाख्या सहयादिपरमब्रहा सहयोत्सव लुब्धः सांशुकर्ममिवोद्यन्तम् साक्षात्कृतप्रस्थितसप्तपदाथ ५१५. ८५ ३७४ साक्षिरणं परिकल्प्यैनम् साक्षेपमिति संरम्भात् ४७३ ४८ सा घनस्तनितव्याजात् २३२ www.jainelibrary.org
SR No.002723
Book TitleMahapurana Part 2 Adipurana Part 2
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1951
Total Pages568
LanguageHindi
ClassificationBook_Devnagari, Mythology, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy