SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
530 Mahapuraanam Knowing the story of the Dharma of the knower, with the interest of the relatives hidden within, knowing that, quickly, that relative, knowing that the conqueror has arrived, knowing that, even though he is worthy of respect, knowing the verse created by the thread, the one born of knowledge, that is the refinement, the union of knowledge and meditation, the state of the form of knowledge, like that, endowed with knowledge and wisdom, purity of knowledge, purity of austerity, the example of a man should be known beforehand for the illumination of knowledge, the elder, bowing down, this is the proper way of the elder, the fire of the light, the teacher of the speed of the light, with love, like the moon's light, wearing clothes that are pleasing to the moon, in a moon-colored blanket, born of moon-dusted, burning with brilliance, gentle, yet burning, thus, he is radiant, burning even in a net of herbs, burning embers, fierce, burning fires, burning herbs, he whose crown is a burning wheel, 151 173 | Going to that destroyer of the teachings | Then to the king of the lineage, Swaha, in the presence of that three-fold destroyer 508 Then to the wealth of others 267 371 That purity should be known as purity 282 Then, arranged until the end 116 That remaining, etc., in the grasp, a fault 332 Then, born of the rise of merit 237 386 That remaining, the last word 332 Then, the part of the worship of this 301 That courage, which is in the defeated 420 Then, as before, of this 277 That, you, are the eye, for us Then, the army moved That, you, again, by both Then, the son of the king, who was recognized 366 264 That, you, she said, indeed Then, coming against 101 254 That water, born of the cloud Then, from that time, the desired, indeed 247 213 That birth, the wheel of battle, the goddess 481 Then, by the efforts, someone 113 261 Knowing that, my father, son 470 Then, entering, Saketa 323 335 With the fall of the banks, full 132 Then, with a happy, deep 153 182 With dry feet, near the bank 451 Then, she was pleased, with him 467 The stone of the bank, on the side 88 Then, the eastern direction, to conquer 250 The pleasures of the bank, shine on him 122 Then, he entered, the high 318 482 Then, by the instruction of the garment 376 Then, the departure, the merit Then, some gods 151 Then, they went to the house of the merchant 466 Then, some, indeed Then, the best, by the best, the best 270 Then, some, indeed 115 Then, to the six actions, Swaha 264 Then, some, indeed Then, the enemy of the good householder 303 Then, some, indeed, the effort Then, in seven days, indeed 463 173 Then, in the Kali Yuga, in the ointment Then, in the clash of battle 185 Then, a little, shining 125 Then, in the rising, the fierce,
Page Text
________________ ५३० महापुराणम् ज्ञातिव्याजनिगूढान्तः ज्ञातृधर्मकथां सम्यक् ज्ञात्वा तदाशु तद्बन्धु ज्ञात्वा समागतं जिष्णः ज्ञात्वा सम्भाव्यशौर्योऽपि ज्ञात्वा सूत्रकृतं सूक्तम् ज्ञानजः स तु संस्कारः ज्ञानध्यानसमायोगो ज्ञानमूर्तिपदं तद्वत् ज्ञानविज्ञानसम्पन्नः ज्ञानशुद्ध्या तपः शुद्धिः ज्ञानोद्योताय पूर्वं च ज्ञेयः पुरुषदृष्टान्तो ज्येष्ठः प्रणम्य इत्येतत् ज्येष्ठे न्यायगतं योग्य ज्योतिनिमथ ज्योतिर्वेगागुरुं प्रीत्या ज्योत्स्नाकीतिमिवातन्वन् ज्योत्स्नादुकूलवसना ज्योत्स्नामये दुकूले च ज्योत्स्नासलितसम्भूता ज्वलत्प्रतापः सौम्योऽपि ज्वलत्येवं स तेजस्वी ज्वलत्यौषधिजालेऽपि ज्वलदचिः करालं वो ज्वलद्दावपरीतानि ज्वलन्त्योषधयो यस्य ज्वलन्मुकुटभाचक्रो १५१ १७३ | तच्छासनहरा गत्वा | ततः परम्परेन्द्राय स्वाहा तच्छिखित्रयसान्निध्ये ५०८ ततः परार्थसम्पत्त्य २६७ ३७१ तच्छुद्धयशुद्धी बोद्धव्य २८२ ततः पर्यन्तविन्यस्त११६ तच्छेषादिग्रहे दोषः ३३२ ततः पुण्योदयोद्भूताम् २३७ ३८६ तच्छेषाशीर्वचः ३३२ ततः पूजाङगतामस्य ३०१ तच्छौर्यं यत्पराभूतेः ४२० ततः पूर्ववदेवास्य २७७ तच्छ त्वा नेत्रभूता नौ ततः प्रचलिता सेना तच्छु त्वा पुनरप्याभ्यां ततः प्रतीतभूपालपुत्रा ३६६ २६४ तच्छ त्वा साऽब्रवीदेवम् ततः प्रतीपमागत्य १०१ २५४ तज्जलं जलदोद्गीर्ण ततः प्रभृत्यभीष्टं हि २४७ २१३ तज्जातौ चक्रिरणो देवी ४८१ ततः प्रयारणकैः कश्चिद् ११३ २६१ तज्ज्ञात्वा मत्पिता पुत्र ४७० ततः प्रविश्य साकेत- ३२३ ३३५ तटनिर्भरसम्पातैः १३२ ततः प्रसन्नगम्भीर- १५३ १८२ तटशुष्कांघ्रिपासन्न ४५१ ततः प्रसेदुषी तस्य ४६७ तटस्थपुटपाषाणः ८८ ततः प्राची दिशं जेतुम् २५० तटाभोगा विभान्त्यस्य १२२ ततः प्राविक्षदुत्तुङग- ३१८ ४८२ ततः कञ्चुकिनिर्देशाद् ३७६ ततः प्रास्थानिक: पुण्यततः कतिपये देवा: . १५१ ततः श्रेष्ठिगृहं याता ४६६ ततः कतिपयरेव ततः श्रेयोऽथिना श्रेयम् २७० ततः कतिपयरेव ११५ ततः षट्कर्मणे स्वाहा २६४ ततः कतिपयरेव ततः सद्गृहिकल्यारिण- ३०३ ततः कतिपयरेव प्रयारणः ततः सप्तदिनैरेव ४६३ १७३ ततः कलियुगेऽभ्यर्णे ततः समरसंघट्टे १८५ ततः किञ्चित् स्वलद्गो १२५ ततः समुदिते चण्डदीधितौ ४६० १५४ तत: किञ्चित् पुरो गच्छन् १३८ ततः समुद्रदत्तश्च ४६५ ८८ ततः कुमारकालेऽस्य २६० ततः समुद्रदत्ताख्यो ४४६ ८8 ततः कुतूहलाद् वाधिम् ततः समुद्रदत्तोऽपि ४६७ २०५ ततः कृतभयं भूयो १८६ ततः सर्वप्रयत्नेन ३१४ ततः कृतयुगस्यास्य ३१७ ततः सर्वेऽपि तद्वार्ताकर्णनाद् ४५६ ततः कृतार्थमात्मानम् २५३ ततः सुखावतीपुत्रम् २४० ततः कृतेन्द्रियजयो २६४ ततः सुविहितस्यास्य २५४ ३७२ ततः कृतोपवासस्य २७२ ततः स्वकाम्यसिद्ध्यर्थम् ततः क्षरणमिव स्थित्वा ततः स्थपतिरत्नेन ४८४ ततः क्षात्रमिमं धर्मन् २६५ तत: स्थितमिदं जैनात् १०७ तत: क्षेपीय एवासौ ३१८ ततः स्वभावसम्बन्धम् ४६५ ततः पञ्चनमस्कार ततः स्म बलसंक्षोभाद् ४८८ तत: परं निषद्यास्य ततः स्वयंवरो युक्तो ४५६ १७७ ततः परः प्रधानत्वम् ३३८ ततः स्वस्य समालक्ष्य १२४ तत: परमजाताय २६१ तत आमुत्रिकापाय- ३४१ ४२० ततः परमजाताय २९६ तत जितपुण्यति ३०६ ततः परमरूपाय २६६ तततारावली रेजे १८६ तत: परमवीर्याय पदम् २६६ ततश्चक्रधरादिष्टा ३३१ । ततः परमार्हताय स्वाहा २६७ । ततश्चक्रधरेणार्य ३६२ ३२० तं कृष्णगिरिमुल्लङघ्य तं नत्वा परमं ज्योतिः तं निरीक्ष्य क्षितेर्भर्ता तं परीत्य विशुद्धोरु तं पुरातनरूपेरण तं रूप्याद्रिगुहाद्वारनं लौहित्यसमुद्रं च तं वीक्ष्य धूमवेगाख्यः तं शासनहरं जिष्णोः तं शैलं भुवनस्यैकम् तं सहस्रसहस्रांशु त इमे कालपर्यन्ते तच्चक्रमरिचक्रस्य तच्चेदं कुलमध्यात्म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002723
Book TitleMahapurana Part 2 Adipurana Part 2
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1951
Total Pages568
LanguageHindi
ClassificationBook_Devnagari, Mythology, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy