SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ सामायिक-सूत्र चतुर्विंशतिस्तव-सूत्र लोगस्य उज्जोयगरे, धम्म-तित्थयरे जिणे । अरिहंते कित्तइस्सं, चवीसं पि केवली ॥शा उसभमजियं च वंदे, संभवमभिणंदणं च सुभई च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥२॥ सुविहिं च पुष्पदंतं, सीअल सिजंस वासुपुज्जं च । विमलमतं च जिए. धम्म संति च वंदामि ।।३।। कुथुअर च मल्लि, वंदे मुणिसव्वयं नमि-जिणं च । वंदामि रिट्टनेमि, पासं तह वद्धमा च ॥४॥ एवं मए अभिथुआ, विहूय-रयमला, पहीणाजरमरणा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002714
Book TitleShravaka Pratikramana Sutra
Original Sutra AuthorN/A
AuthorVijaymuni Shastri
PublisherSanmati Gyan Pith Agra
Publication Year1986
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Paryushan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy