SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ३६ आचार्यश्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके कालस्त्वेवमभिहितस्तद्यथा कालंमि कीरमाणं, किसिकम्मं बहुफलं जहा लोए । इय सन्वा चिय किरिया, नियनियकालंमि विन्नेया ॥१॥ सो पुण इह विन्नेओ, संझाओ तिन्नि ताव ओहेण । वित्तिकिरियाऽविरुद्धो, अहवा जो जस्स जावइओ ॥२॥ पञ्चाशके ४/४-५] इत्यादि। सत्कुसुमादीनि पुनरेवं कथितानि, तद्यथा वरगंधधूयसव्वो-सहेहिं उदगाइएहिं चित्तेहिं । सुरहिविलेवणवरकुसुम-दामावलिदीवएहिं च ॥१॥ सिद्धत्थयदहिअक्खय-गोरोयणमाइएहिं जहलाभं । कंचणमोत्तियरयणाइ-दामएहिं च विविहेहिं ।।२।। पवरेहिं साहणेहिं, पायं भावो वि जायई पवरो । न य अन्नो उवओगो, एएसिं सयाण लट्ठयरो ॥३॥ इहलोयपरलोइयकज्जाणं पारलोझ्यं अहियं । तंपि य भावपहाणं, सो वि य इय कज्जगम्मोत्ति ॥४॥ ता नियविहवाणुरूवं, विसिठ्ठपुष्फाइएहिं जिणपूया। कायव्वा बुद्धिमया, तम्मी बहुमाणसारा य ॥५॥ [पञ्चाशके ४/१४-१८] इत्यादि । गम्भीरार्थस्तुतिस्तोत्राणि पुनरेवं थुइथोत्ता पुण नेया, गंभीरपयत्यविरइया जे उ । सब्भूयगुणुकित्तण-रूवा खलु ते जिणाणं तु ॥१॥ तेसिं अत्याहिगमे, नियमेणं होइ कुसलपरिणामो। सुंदरभावा तेसिं, इयरंमि वि रयणनाएण ॥२॥ जरसमणाई रयणा, अन्नायगुणा वि ते समेंति जहा । कम्मजराईथुइमा-इया वि तह भावरयणाउ ॥३॥ इति श्लोकभावार्थः ॥४८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy