SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ अधिकार २ / श्लोक ४८ / जिनपूजाविधि: अलमेत्य पसंगेणं, ठविए एवं जिणस्स विंबंमि । अट्टोत्तरकलससएण, मजिए पुण जहाविहवं ॥४६॥ पूयाइएसु जत्तो, परमो पइदियहमेव कायन्यो । एवं जयंताण लहुं, जायइ चारित्तपरिणामो ॥४७॥ [ ] अथ पूजाविधिमुपदर्शयन् श्लोकमेकमाचष्टे विधिना शुचिभूतेन, काले सत्कुसुमादिभिः । स्तुतिस्तोत्रैश्च गम्भीरैः, कर्तव्यं जिनपूजनम् ॥४८॥ विधिना विधानेनाऽऽशातनापरिहारेण मुखस्थगनलक्षणेन, शुचिभूतेन द्रव्यभावशौचवतेत्यर्थः, काले सन्ध्यात्रयलक्षणे सत्कुसुमादिभि: शोभनपुष्पादिभिः स्तुतिस्तोत्रैश्च लघुबृहद्भिः स्तवनैश्च गम्भीरै: गम्भीराथैः कर्तव्यं विधेयं जिनपूजनं जिनार्चनमिति श्लोकसमासार्थः ॥१॥ तत्र विधिरागमविद्भिरेवमुक्तस्तद्यथा वत्थेण बंधिऊणं, नासं अहवा जहा समाहीए । वज्जेयव्वं तु तया, देहमि वि कंडुयणमाई ॥१॥ भिच्चा वि सामिणो तिह, जत्तेण कुणंति जे उ सणिओगं । हुंति फलभायणं ते, इयरेसिं किलेसमेत्तं तु ।।२।। भुवणगुरूण जिणाणं, विसेसओ एवमेव दट्ठव्वं । ता एवं चिय पूया, एयाण बुहेहिं कायन्वा ॥३॥ [पञ्चाशके ४/२०-२२] इत्यादि । शुचिभूतत्वं पुनरेवमुक्तं तत्थ सुइणा दुहावि हु, दव्वे ण्हाएण सुद्धवत्येण । भावे उ अवत्थोचिय, विसुद्धचित्तप्पहाणेण ॥१॥ [पञ्चाशके ४/९] इत्यादि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy