SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ४०९ १५३ श्लोकाङ्कः ३४७ १६४ १३२ २३६ ९१ ८३ १०५ ६३ २६९ ११९ १४ परिशिष्ट १ अकारादिक्रमेण मूल श्लोकानां सूचिः श्लोकाद्यपदम् श्लोकाङ्कः श्लोकाद्यपदम् अङ्गजोऽपि हि दुष्टात्मा २८७ आक्रुष्टोऽपि म्रियस्वेति अज्ञातभववरस्याः आगच्छद्भिर्विगच्छद्भि अज्ञानध्वान्तसन्तान १११ आतपच्छाययोर्यद्व अत्रार्थे श्रेणिको ज्ञात-मभयश्च आत्मनः स्वधनादेश्च . अद्यापि दुःषमाकाले आत्मानं दुःस्थितं कृत्वा अद्विजिह्वाः फणभृतो १८४ आदाय कुङ्कुमं रम्यं अधमः किल्बिषं पाप आदौ हृद्यरसास्वादा: अधीतानि च शास्त्राणि आयातः स कुतोऽपीह अनाद्यनन्तसंसार आशापिशाचिका नित्यं अनुष्ठानानि तान्येव २१२ आसतां बहवस्ताव अन्तरङ्गद्विषां मान्य आसन्नसिद्धिकः कोऽपि अन्यत्रान्यत्र तत्रैव आसन्नसिद्धिकस्येदं अन्यानपि नमस्यामि ३ आसन्नसिद्धिकैरेव अपकारिणि कोपश्चे १७७ इत्येवं सर्वलोकस्य अभक्तिर्मानसे येषां इह लोकेऽपि कल्याणं अमानमानमारूढ १८२ इह लोकेऽपि दुःखानि अमित्राण्यपि मित्राण्य इहैव पापकर्माणि अमुं भवाम्भोधिमगाधमुल्बणं २४० उत्पद्यन्ते विनश्यन्ति अर्थवन्तोऽर्थसारेण ३४८ उपभोगोपायपरो अर्थाभावेऽपि दातारः ११२ ऋजुधर्मस्य कर्तारं अलब्धान्तः परिस्पन्दे १३९ एकवार विषं हन्ति अष्टकर्मविनिर्मुक्त ६१ एकेनापि हि पुष्पेण अष्टस्वङ्गेषु वा पूजा ६० एको द्वौ वा त्रयो वापि असन्तोषो हि दोषाय १२९ एतदेव हि साफल्यं असारे सारतावाञ्छा ३१९ एतद्धर्मस्य सर्वस्वं असारोऽप्येष संसार: २८१ एतनेनयुगं यस्य : अस्याधिकारिणो ज्ञेया एतस्मिन् दुःषमाकाले अहं दाता अहं भोक्ता १८१ एवं कृतनमस्कारः .. अहो! लोभस्य साम्राज्यं १९६ एवं सांसारिकाः सर्वे अहो मानस्य दौरात्म्यं एवंभूताय शान्ताय ३०५ १५८ १३० १६२ २३७ ३६७ ३७३ २०२ ३३७ C ३३८ ३२८ २५ १०० ३०९ २०३ ३०६ ६२ २७८ ७३ ३५१ ३१२ २१७ १३७ २३४ १८३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy